Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 53
________________ १५।१४ ] अत्थदस्सि निमित्ते चतुरो दिस्वा रथयानेन निक्खभि छमासं पधानचारं अचरि पुरिसुत्तमो ॥१८॥ ना याचितो सन्तो पियदस्सि महामुनि वत्ति चक्कं महावीरो उस्सावनुय्याने मनोरमे ॥ १९ ॥ पालितो सब्बदस्सि च अहेसुं अग्गसावका सोभितो नामुपट्ठाको पियदस्सिस्स सत्थुनो ॥२०॥ सुजाता धम्मदिन्ना च अहेसुं अग्गसावका बोधि तस्स भगवतो ककुद्धो ति पवुच्चति ॥ २१ ॥ सान्नको धम्मिको चेव अहे अग्गुपका विसाखा धम्मदिन्ना च अहेसुं अग्गुपट्टिका ॥ २२ ॥ | सो पि बुद्धो अमितयसो वत्तिसवरलक्खणो असीतिहत्थमुव्वेघो सालराजा व दिस्सति ॥२३॥ अग्गिचन्द सूरियानं नत्थि तादिसिका पभा यथा अहु पभा तस्स असमस्स महेसिनो ॥ २४ ॥ तस्सापि देवदेवस्स आयु तावतका अहु नवुति वस्ससहस्सानि लोके अट्ठासि चक्खुमा ||२५|| सो पि बुद्धो असमसमो युगानि पि तानि अतुलियानि सब्बं समन्तरहितं ननु रित्ता सब्बसङखारा ति ॥ २६ ॥ सो पियदस्सि मुनिवरो असत्थारामम्हि निब्बुतो तत्थेव तस्स जिनथूपो तीणियोजनमुग्गतोति ||२७|| पियदस्सस्स भगवतो वंसो तेरसमो ॥ १३॥ १५ – अत्थदस्सि (१४ ) तत्थेव मण्डकप्पम्हि अत्थदस्सी नरासभो महातमं निहन्त्वान पत्तो सम्बोधि उत्तमं ॥१॥ ब्रह्मना याचितो सन्तो धम्मचक्कं पवत्तयि अमतेन तप्पयि लोकं दससहस्सि सदेवकं ॥ २ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४७ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82