Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१४।१३ ]
पियदस्सि
[ ४५
सुदस्सनो सुदेवो च अहेसु अग्गसावका नारदो नामुपट्ठाको सुजातस्स महेसिनो ॥२५॥ नागा च नागसमाला च अहेसू अग्गसाविका बोधि तस्स भगवतो महावेळूति वुच्चति ॥२६॥ सो च रुक्खो घनरुचिरो अच्छिद्दो होति पत्तिको उजुवंसो ब्रहा होति दस्सनेयो मनोरमो ॥२७॥ इक्खन्धो पवड्ढेत्वा ततो साखा पभिज्जति यथा सुबद्धो मोरहत्थो एवं सोभति सो दुमो ॥२८॥ न तस्स कण्डका होन्ति नापि छिदं महा अहु वित्थिणणसाखो अविरलो सन्नच्छयो मनोरमो ॥२९॥ सुदत्तो चेव चित्तो च. अहेसु अग्गुपट्ठका सुभद्दा चेव पदुमा च अहेसु अग्गुपट्टिका ॥३०॥ पञासरतनो आसि उच्चतरेन सो जिनो सब्बाकारवरूपेतो सब्बगणं उपागतो ॥३१॥ तस्स पभा असमसमा निद्धावति समन्ततो अप्पमाणो अतुलयो च ओपमेहि अनुपमो ॥३२॥ नवुतिवस्ससहस्सानि आय विज्जति तावदे तावता तित्थमानो सो तारेसि जनतं बहुं ॥३३॥ यथापि सागरे उम्मि गगने तारका यथा एवं तदा पावचनं अरहन्तेहि विचितं ॥३४॥ सो च बुद्धो असमसमो गुणानि च तानि अतुलियानि सब्बं समन्तरहितं ननु रित्ता सब्ब संखारा ॥३५॥ सुजातो जिनवरो बुद्धो सिलारामम्हि निब्बुतो तत्थेव तस्स चेतियो तीरिप-गावुतमुग्गतो ति ॥३६॥
सुजातस्स भगवतो वंसो द्वादसमो ॥१२॥
१४-पियदस्सि ( १३) सुजातस्स अपरेन सयम्भु लोकनायको दुरासदो असमसमो पियदस्सि महायसो ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82