Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
९८ ]
पदुमो
पठमाभिसमये बुद्धो कोटिसतं अबोधयि दुतियाभिसमय धीरो नवुतिकोटिं अबोधयि ॥४॥ यदा च पदुमो बुद्धो ओवदि सकं अत्रजं तदा असीति कोटी नं तितियाभिसमयो अहु ॥५॥ सन्निपाता तयो आसु पदुमस्स महेसिनो कोटिसतसहस्सानं पठमो आसि समागमो ॥६॥ कठिनत्थारसमये उप्पन्ने कठिनचिवरे धम्मसेनापतत्थाय भिक्खु सिब्बिसु चीवरं ॥७॥ तदा ते विमला भिक्खू छळभिञ्ज्ञा महिद्धिका तानि सतसहस्सानि सर्मिसु अपराजिता ॥८॥ पुनापरं सो नरासभो पवने वासं उपागमि तदा समागमो आसि द्विन्नं सतसहस्सानं ॥९॥ अहं तेन समयेन सीहो आर्सि मिगाधिभू विवेकं अनुवूहन्तं पवने असं जिनं ॥१०॥ वन्दित्वा सिरसा पादे कत्वान तं पदक्खिणं तिक्खत्तुं अभिनन्दित्वा सत्ताहं जिनं उपदहि ॥११॥ सत्ताहं वरसमापत्तिया वुढहित्वा तथागतो मनसा चिन्तयित्वान कोटि भिक्खू समानयि ॥१२॥ तदापि सो महावीरो तेसं मज्झे वियाकरि अपरिमेय्ये इतो कप्पे अयं बद्धो भविस्सति ॥१३।। पधानं पदहित्वान . . . . . . . . . . (४०१३) . . . . . . . . . . . . हेस्साम सम्मुखा इमं ॥१४॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवतं अधिट्ठासिं दसपारमिपूरिया ॥१५॥ चंपकं नाम नगरं असमो नाम खत्तियो असमा नाम जनिका पदुमस्स महेसिनो ॥१६॥ दसवस्ससहस्सानि अगारं अज्झसो वसि नन्दा च सुयसा उत्तरा तयो पासादमुत्तमा ॥१७॥ तेत्तिससतसहस्सानि नारियो समलंकता उत्तरा नाम सा नारी रम्मो नामासि अत्रजो ॥१८॥ निमित्त चतुरो दिस्वा रथयानेन निक्खमि । अनूनकं अड्ढ़ मासं पधानं पदहि जिनो ॥१९॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82