Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 39
________________ ८७ ] अनोमदस्सि धम्माभिसमयो तस्स इद्धो फीतो तदा अहु कोटिसतानि अभिसमिसु पठमे धम्मदेसने ॥५॥ ततो परं पि अभिसमये वस्सन्ते धम्मवुट्ठियो असीति कोटियो अभिसमिसु दुतिये धम्मदेसने ॥६॥ ततो परं पि वस्सन्ते तप्पयन्ते च पाणिनं अट्ठसत्ततिकोटीनं ततियाभिसमयो अहु ॥७॥ सन्निपाता तो आसुं तस्सापि च महेसिनो अभिज्ञाबलप्पत्तानं पुष्पितानं विमुत्तिया ॥८॥ अट्ठसतसहस्सानं सन्निपाता तदा अहु पहीनमदमोहनं सन्तचित्तं तादिनं ॥९॥ सत्तसतसहस्सानं दुतिया सि समागमो अनंगनानं विरजानं उपसन्तानं तादिनं ॥१०॥ छन्नं सतसहस्सानं तातियो आसि समागमो अभिञ्ञाबलप्पत्तानं निव्वुतानं तप्पस्सिनं ॥११॥ अहं तेन समयेन यक्खो आसि महिद्धिको नेकानं यक्खकोटीनं वसवत्तहि इस्सरो ॥१२॥ तदापि तं बुद्धवरं उपगन्त्वा महेसिनं अन्नपानेन तप्पेसि ससघं लोकनायकं ॥१३॥ सो पि मं तदा व्याकासि विसुद्धनयनो मुनि अपरिमेय्ये इतो कप्पे अयं बुद्धो भविस्सति ॥ १४ ॥ पधानं पदहित्वान.. .पे..... (४।१३) पे. हेस्साम सम्मुखा इमं ॥ १५ ॥ तस्सा पि वचनं सुत्वा हट्टो संविग्गमानसो उत्तरिवतं अद्धिद्वासि दसपारमिपूरिया ॥१६॥ नगरं चन्दवती नाम यसवा नाम खत्तियो माता यसोधरा नाम अनोमदस्सिस्स सत्थुनो ॥ १७॥ दसवस्ससहस्सानि अगारं अज्झसो वसि सिरि उपसिरि वड्ढोतयो पासादमुत्तमा ॥ १८ ॥ तेवीसतिसहस्सानि नारियो समलङ्कृता सिरिमा नाम नारी च उपवानो नाम अजो ॥१९॥ निमित्ते चतुरो दिस्वा सिविकाया भिनिक्खमि अनूनदसमासानि पधानं पदहि जिनो ॥२०॥ ..... Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३३ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82