Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
३४ ]
बुद्धवंसो
ब्रह्मना याचितो संतो अनोमदस्सी महामुनि वत्ति चक्कं महावीरो उय्याने सो सुदस्सने ॥२१॥ निसभो च असोको च अहेसुं अग्गसावका वरुणो नामुपट्ठाको अनोमदस्सिस्स सत्थुनो ||२२|| सुन्दरी च सुमना च अहेसुं अग्गसाविका बोधि तस्स भगवतो अज्जुनो ति पवुच्चति ॥२३॥ नन्दिवड्ढो सिरिवड्ढो अहेसुं अग्गुपटुका उप्पला चेव पदुमा च अहेसुं अग्गुपाट्टिका ॥२४॥ अट्ठ पञ्ञासरतनं अच्चुगतो महामुनि पभा निद्धावति तस्स सतरंसि व उग्गतो ॥ २५ ॥ वस्ससतसहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥ २६ ॥ सुपुप्फत पावचनं अरहन्तेहि तादिहि वीतरागेहि विमलेहि सोभित्थ जिन - सासनं ॥२७॥ सो च सत्था अमितयसो युगानि तानि अतुलियानि सब्बं समन्तरहितं ननु रित्ता सब्बसङखारा ॥२८॥ अनोमदस्सि जिनो सत्था धम्मारामम्हि निब्बुतो तत्थेव तस्स जिनथूपो उब्बेधो पञ्ञवीसति ति ॥ २९ ॥ अनोमदस्सिस्स भगवतो वंसो सत्तमो ॥७॥
६ - पदुमो (८)
अनोमदस्सिस्स अपरेन सम्बुद्धो द्विपदुत्तमो पदुम नाम नामेन असमो अप्पटिग्गलो ॥१॥ तस्सापि असमं सीलं समाधि पि अनन्तका असखेय्यं आणवरं विमुत्ति पि अनुपमा ॥२॥ तस्स पि अतुलतेजस्स धम्मचक्कप्पवत्तने अभिसमया तयो आसुं महातंपवाहना ॥ ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ९८
www.umaragyanbhandar.com

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82