Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
बुद्धवंसो
[ १०१९
ब्रह्मना याचितो संतो पदुमो लोकनायको वत्ति चक्कं महावीरो धन प्यानमुत्तमे । २०॥ सालो च उपसालो च अहेसुं अग्गसावका वरुणो नाम उपट्ठाको पदुमस्स महेसिनो ॥२१॥ राधा चेव सुराधा च अहेसु अग्गसाविका बोधि तस्स भगवतो महासोणोति वुच्चति ॥२२॥ भीय्यो चेव असमो च अहेसु अग्गुपट्टका रुची च नन्दरामा च अहेसं अग्गुपाट्ठिका ॥२३॥ अट्ठ पञ्जासरतनं अच्चुगतो महामुनि पभा निद्धावति तस्स असमा सब्बसो दिसा ॥२४॥ चन्दप्पभा सुरियप्पभा रतनग्घिमणिप्पभा सब्बा पिताहता होन्ति पत्वा जिनप्पभुत्तमं ॥२५॥ वस्ससतसहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं बहं ॥२६॥ परिपक्कमानसे सत्ते वोधियित्वा असेसतो सेसके अनुसासेत्वा निब्बुतो सो ससावको ॥२७॥ उरगो व तचं जिण्ण्णं वड़ पत्तं व पादपो जहित्वा सब्बसङखारे निब्बुतो सो यथा सिखीति ॥२८॥ पदुमो जिनवरो सस्था धम्मारमम्हि निब्बुतो धातुवित्थारिकं आसि तेसु तेसु पदेसतो ति ॥२९॥
पदुमस्स भगवतो वंसो अट्रमो ॥८॥
१०-नारदो (६) पमदुमस्स अपरेन सम्बुद्धो द्विपदुत्तमो नारदो नाम नामेन असमो अप्पटिपुग्गलो ॥१॥ सो बुद्धो चक्कवट्टिस्स जेट्रो दयिता-ओरसो आमुत्तमलयाभरणो उय्यानं उपसङकमि ॥२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82