Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 43
________________ १०.९ ] नारदो [ ३७ तत्रासि रुक्खो यसवपुलो अभिरूपो ब्रह्मासुचि तं अज्झपत्वा निसीदि महासोणस्स हे?तो ॥३॥ तस्स जाणवरुप्पज्जि अनन्तं वजिरूपमं तेन विचिनि सङखारे उकुज्जं अवकुज्जकं ॥४॥ तत्थ सव्वकिलेसानि असेसं अभिवाहयि पापुणी केवलं बोधि बुद्धञाणञ् च चुद्दसं ॥५॥ पापुणित्वान सम्बोधि धम्मचक्कं पवत्तयि कोटिसतसहस्सानं पठमाभिसमयो अहु ॥६॥ महादोनं नागराजं विनयतो महामुनि पाटिहेरं तदाकासि दस्सयन्तो सदेवके ॥७॥ तदा देवमनुस्सानं तम्हि धम्मपकासने नवुति कोटिसहस्सानं तरिंसु सब्बसंसयं ॥८॥ यम्हि काले महावीरो ओवदि सकं अत्रजं 'असीति कोटिसहस्सानं ततियाभिसमयो अहु ॥९॥ सन्निपाता तयो आसु नारदस्स महेसिनो कोटिसतसहस्सानि पठमो आसि समागमो ॥१०॥ यदा बुद्धो बुद्धगुणं सनिदानं पकासयि नवुति कोटिसहस्सानं सर्मिसु विमला तदा ॥११॥ यदा वेरोचनो नागो दानं ददाति सत्थुनो तदा समिसु जिनपुत्ता असीतिसतसहस्सियो ॥१२॥ अहं तेन समयेन जटिलो उग्गतापिनो अन्तलिक्ख-चरो आसिं पञ्चाभिासु पारगू ॥१३॥ तदा पाहं असमसमं ससङ्घं सपरिजनं अन्नपानेन तपेत्वा चन्दनेनाभिपूजयि ॥१४॥ सो पि मं तदा व्याकासि नारदो लोकनायको अपरिमेय्ये इतो कप्पे अयं बुद्धो भविस्सति ॥१५॥ पधानं पदहित्वान. . . . . . . . . . . (४।१३) . . . . . . . . हेस्साम सम्मुखा इमं ॥१६॥ तस्सापि वचनं सुत्वा भीय्यो हासेत्वा मानसं अधिट्टहिं वतं उग्गं दसपारभिपूरिया ॥१७॥ नगरं धावती नाम सुदेवो नाम खत्तियो अनोमा नाम जनिका नारदस्स महेसिनो ॥१८॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82