Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 36
________________ बुद्धवंसो उच्चतरेन सो बुद्धो असीतिहत्यमुग्गतो । अभासेति दिसा सब्बा इन्दकेतु व उग्गतो ॥ २४ ॥ ३० ] तस्स सरीरे निव्वता पभामाला अनुत्तरा । दिवा वा यदि वा रतिं समन्ता फरि योजनं ||२५|| सट्टि वस्ससहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥२६॥ दस्सयित्वा बुद्धबलं अमतं लोके पकासयं निब्बायि अनुपादानो यथग्गपादानसंख्या ॥२७॥ सो च कायो रतननिभो सो च धम्मो असादिसो सब्बं समन्तरहितं ननु रित्ता सब्बसंखारा ॥ २८ ॥ रेवतो यसधरो बुद्धो निब्बुतो सो महामुनि धातुवित्थारिकं आसि तेसु तेसु पदेसतो ति ॥ २९ ॥ रेवतस्स भगवतो वंसो पञ्चमो ॥५॥ ७ – सोभितो ( ६ ) रेवतस्स अपरेन सोभितो नाम नायको समाहितो सन्तचित्तो असमो अप्पटिपुग्गलो ॥१॥ सो जिनो सकगेहम्हि मानसं विनिवत्तयि पत्वान केवलं बोधि धम्मचक्कं पवत्तयि ॥२॥ याव उद्धं अवीचितो भवग्गा चापि हेतो एत्थन्तरे एकपरिसा अहोसि धम्मदेसने ॥३॥ ताय परिसाय सम्बुद्धो धम्मचक्कं पवत्तयि गणनाय न वत्तब्बो पठमाभिसमयो अहु ॥४॥ ततो परम् पि देसेन्ते नरमरूनं समागमे नवुतिकोटिसहस्सानं दुतियाभिसमयो अहु ॥५॥ पुनापरं राजपुत्तो जयसेनो नाम खत्तियो आरामं रोपयित्वान बुद्धे नीयातयि तदा ॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ७६ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82