Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२ ]
दीपङ्करो
पच्चन्तदेसविसये निमन्तेत्वा तथागतं
तस्स आगमनं मग्गं सोधेन्ति तुट्टमानसा ||३७|| अहं तेन समयेन निक्खमित्वा सकस्समा धुनन्तो वाकचीरानि गच्छामि अम्बरे तदा ||३८|| वेदजातं जनं दिस्वा तुट्टट्ठे पमोदितं । ओरोहित्वान गगना मानुसे पुच्छि तावदे ॥३९॥ तुट्ठ हट्ठो पमोदितो वेदजातो महाजनो । कस्स सोधीयति मग्गो अञ्जसं वटुमायनन्ति ॥ ४० ॥
मे पुट्ठा ब्याकंसु बुद्धो लोके अनुत्तरो । दीपsकरो नाम जिनो उप्पज्जि लोकनायको तस्स सोधीयति मग्गो अञ्जसं वटुमायनं ॥ ४१ ॥ बुद्धोति मम सुत्वान पीति उप्पज्जि तावदे । बुद्धो बुद्धोति कथयन्तो सोमनस्सं पवेदयि ॥४२॥ तत्य ठेत्वा विचिन्तेसिं तुट्ठो संविग्गमानसो । इध बीजानि रोपिस्सं खणे वे मा उपच्चगा ॥४३॥ यदि बुद्धस्स सोधेथ एकोकासं ददाथ मे । अहं पि सोधयिस्सामि अञ्जसं वटुमायनं ॥४४॥ अदंसु ते मम ओकासं सोधेतुं अञ्जसं तदा । बुद्धो बुद्धोति चिन्तेन्तो मग्गं सोधेमहं तदा ||३५|| अनट्ठिते मम ओकासे दीपङ्करो महामुनि ।
चत्तूहि सतसहस्सेहि छलभिहि तादिहि | वीणासवेहि विमलेहि पटिपज्जि अञ्जसंजिनो ॥४६॥ पच्चुग्गमना वत्तन्ति वज्जन्ति भेरियो वहू । आमोदिता नरमरू साधुकारं पवत्तयुं ॥४७॥ देवमनुस्से पस्सन्ति मनुस्सा पिच देवता । उभो पि ते पञ्जलिका अनुयन्ति तथागतं ॥ ४८ ॥ देवा दिव्बेहि तुरियेहि मनुस्सा मानुसकेहि च । उभो पि ते वज्जयन्ता अनुयन्ति तथागतं ॥ ४९ ॥ दिब्बं मन्दारवं पुष्कं पदुमं पारिच्छत्तकं । दिसोदिसं ओकिरन्ति आकास - नभगता मरू ॥५०॥ चम्पर्क सळलं नीपं नागपुन्नागकेतकं । दिसोदिस उक्खिपन्ति भूमितलगता नरा ॥ ५१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[
www.umaragyanbhandar.com

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82