Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
४१३ ]
मंगलो
[ २३
भद्दोचेव सुभद्दो च अहेसुं अग्गसावका अनुरुद्धो नाम उपट्ठाको कोण्डञस्स महेसिनो ॥३०॥ तिस्सा च उपतिस्सा च अहेसु अग्गसावका सालकल्याणिका बोधि कोण्डजस्स महेसिनो ॥३१॥ सोणो च उपसोणो च अहेसु अग्गुपट्ठका नन्दा चेव सिरिमा च अहेसु अग्गुपट्टिका ॥३२॥ सो अट्ठासीतिहत्थानि अच्चुग्गतो महामुनि सोभति उलराजा व सुरियो मज्झन्तिके यथा ॥३३॥ वस्ससतसहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं वहुं ॥३४॥ खीणासवेहि विमलेहि विचित्ता आसि मेदिनी यथा गगनं उलहि एवं सो उपसोभथा ॥३५॥ ते पि नागा अप्पमेय्या असङकखोभा दुरासदा विज्जुपातं व दस्सेत्वा निब्बुता ते महायसा ॥३६॥ सा च अतुलिया जिनस्स इद्धि - परिभावितो समाधि सब्बं समन्तरहितं ननु रित्ता सब्ब संडखारा ॥३७॥ कोण्डो पवरो बुद्धो चन्दारामम्हि निब्बुतो तत्थेव चेतियो चित्तो सत्तयोजन मस्सितो ति ॥३८॥
कोण्डास्स भगवतो वंसो दुतियो ॥२॥
४-मंगलो (३)
कोण्डञ्जस्स अपरेन मंगलो नाम नायको तमं लोके निहन्त्वान धम्मोकं अभिधारयि ॥१॥ अतुलापि पभातस्स जिनेह हि उत्तर चन्दसुरियपभं हन्त्वा दससहस्सी विरोचति ॥२॥ सो पि बुद्धो पकासेसि चतुसच्चवरुत्तमे ते ते सच्चरसं पीत्वा विनोदेन्ति महातमं ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82