Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 28
________________ २२ ] बुद्धवंसो [ ३२ खेमा उप्पलवण्णा च अग्गा हेस्सन्ति साविका बोधि तस्स भगवतो अस्सत्थो ति पवुच्चति ॥१५॥ चित्तो च हत्थाळवको अग्गा हेस्सन्तुपट्ट का नन्दमाता च उत्तरा अग्गा हेस्सन्तुपट्टिका ॥१६॥ आयु वस्ससतं तस्स गोतमस्स यसस्सिनो इदं सुत्वान वचनं असमस्स महेसिनो आमोदिता नरमरू बुद्धवीजङकुरो अयं ॥१७॥ उक्कूट्रि सदा वत्तन्ति अप्पोठेन्ति हसन्ति च कतञ्जली नमस्सन्ति दससहस्सी सदेवका ॥१८॥ यदिमस्स लोकनाथस्स विरज्झिस्साम सासनं अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥१९॥ यथा मनुस्सा नदि तरन्ता पटितित्थं विरज्झिय हेट्ठा तित्थे गहेत्वान उत्तरन्ति महानदि ॥२०॥ एवं एव मयं सब्बे यदि मुञ्चामिमं जिनं अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥२१॥ तस्साहं वचनं सुत्वा भीय्यो चित्तं पसादयि तं एव अत्थं साधन्तो महारज्जं जिने अदं महारज्जं चजित्वान पब्बजि तस्स सन्तिके ॥२२॥ सुत्तन्त विनयं चापि नवगं सत्थु सासनं सब्बं परियापुणित्वान सोयिं जिनसासनं ॥२३॥ तत्थप्पमत्तो विहरन्तो निसज्जट्ठानचकमे अभिज्ञापारमिं गत्वा ब्रह्मलोकं अगञ्छहं ॥२४॥ नगरं रम्मवती नाम सुनन्दो नाम खत्तियो सुजाता नाम जनिका कोण्डास्स महेसिनो ॥२५॥ दसवस्ससहस्सानि अगारं अज्झसो वसि रुचि सुरुचि सुभो तयो पासादवरमुत्तमा ॥२६॥ तीणि सतसहस्सानि नारियो समलङकता रुचिदेवी नाम नारी विजितसेनो नाम अत्रजो ॥२७॥ निमित्ते चतुरो दिस्वा रथयानेन निक्खमि अनूनदसमासानि पधानं पदही जिनो ॥२८॥ ब्रम्हना याचितो सन्तो कोण्डो द्विपदुत्तमो वत्ति चक्कं महावीरो देवानं नागरुत्तमे ॥२९॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82