Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२]
दीपङ्करो
[ १९
सरणागमने कञ्चि निवेसेसि तथागतो। कञ्चि पञ्चसु सीलेसु सीले दसविध परं ॥१९०॥ कस्सचि देति सामञ्ज चतुत्थे फलमुत्तम । कस्सचि असमे धम्मे देति सो पटिसम्भिदा ॥१९१।। कस्सचि वरसमापत्तियो अट्ठ देति नरासभो। तिस्सो कस्सचि विज्जायो छळभिज्ञा पवेच्छति ॥१९२॥ तेन योगेन जनकायं ओवदति महामुनि । तेन वित्थरिकं आसि लोकनाथस्स सासनं ॥१९३॥ महाहनुसभक्खन्दो दीपकरसनामको। बहु जने तारयति परिमोचेति दुग्गति ॥१९४॥ बोधनेय्यं जनं दिस्वा सतसहस्से पि योजने । खणेन उपगन्त्वान बोधेति तं महामुनि ॥१९५॥ पठमाभिसमय बुद्धो कोटिसतं अबोधयि । दुतियाभिसमये नाथो नवुति कोटिं अबोधयि ॥१९६॥ यदा च देवभवनम्हि बुद्धो धम्म अदेसयि । नवुतिकोटिहस्सानं ततियाभिसमयो अहु ॥१९७।। सन्निपाता तयो आसु दीपकरस्स सत्थुनो। कोटिसतसहस्सानं पठमो आसि समागमो ॥१९८॥ पुन नारदकुतम्हि पविवेकगते जिने । खीणासवा वीतमला सर्मिसु सतकोटियो ॥१९९।। यम्हि काले महावीरो सुदस्सनसिलुच्चये । नवुतिकोटिसहस्सेहि पवारेसि महामुनि ॥२००॥ अहं तेन समयेन जटिलो उग्गतापनो। अन्तलिक्खम्हि चरणो पञ्चाभिज्ञासु पारगू ॥२०१॥ दसवीससहस्सान धम्माभिसमयो अहु । एकद्विन्नं अभिसमयो गणनातो असङखियो ॥२०२।। वित्थारिक बहुजनं इद्धं फीतं अहु तदा । दीपङकरस्स भगवतो सासनं सुविसोधितं ॥२०३॥ चत्तारि सतसहस्सानि छळभिञ्ज्ञा महिद्धिका । दीपङकर लोकविदु परिवारेन्ति सब्बदा ॥२०४।। ये केचि तेन समयेन जहन्ति मानुस भवं । अप्पत्तमानसा सेखा गरहिता भवन्ति ते ॥२०५।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82