Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 22
________________ १६ ] बुद्धवंसो इमं त्वं छट्टमं तावदहं कत्वा समादिय । तत्थ अद्वेज्झमानसो सम्वोधि पापुणिस्ससि ॥ १४३॥ यथापि पठवि नाम सुचि पि असुचि पि च । सब्बं सहति निक्खेपं न करोति पटिघं दयं ॥ १४४॥ तथेव त्वं पि सब्बेसं सम्मानावमानक्खमो । खन्तिपारमितं गन्त्वा सम्वोधि पापुणिस्ससि ।। १४५ ।। न हेते एत्तका व बुद्धधम्मा भविस्सरे । अपि विचिनिस्सामि ये धम्मा बोधिपाचना ॥ १४६ ॥ विचिनन्तो तदा दक्खिं सत्तमं सच्चपारमिं । पुब्बकेहि मसीह आसेवितनिसेवितं ॥ १४७॥ इमं त्वं सत्तमं तावदहं कत्वा समादिय । तत्थ अद्वेज्झवचनो सम्वोधि पापुणिस्ससि ॥ १४८॥ यथापि सधी नाम तुलाभूता सदेवके । समये वुतुवस्से वा न वोक्कमति विथितो ॥ १४९ ॥ तत्येव त्वं पि सच्चेसु मा वोक्कमसि विथितो । सच्चपारमितं कत्वा सम्वोधि पापुणिस्ससि ॥ १५० ॥ न हेते एत्तका एव बुद्धधम्मा भविस्सरे । अपि विचिनिस्सामि ये धम्मा बोधिपाचना ॥ १५१ ॥ विचिनन्तो तदा दक्खिं अट्टमं अधिट्ठानपारमिं । पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१५२॥ इमं त्वं अट्ठमं ताव दऴ्हं कत्वा समादिय । तथा त्वं अचलो हुत्वा सम्वोधि पापुणिस्ससि ।। १५३ ।। यथापि पब्बतो सेलो अचलो सुप्पतिट्ठितो । न कम्पति भुसवातेहि सकट्ठाने व तिट्ठति ॥ १५४॥ तथैव त्वं पि अधिट्ठाने सब्बदा अचलो भव । अधिट्ठानपारमिं गत्वा सम्वोधिं पापुनिस्ससि ॥ १५५॥ न हेते एत्तका येव बुद्धधम्मा भविस्सरे । अपि विचिनिस्सामि ये धम्मा बोधिपाचना ॥१५६॥ विचिनन्तो तदा दक्खिं नवमं मेत्तापारं । पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१५७॥ इमं त्वं नवमं तावदहं कत्वा समादिय । त्ता असमोहो हि यदि बोधि पत्तुं इच्छसि ॥ १५८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82