Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
८ ]
बुद्धवंसो
तथेव इमं पूतिकायं नानाकुणपसञ्चयं छड्डायित्वान गच्छेय्यं अनपेक्खो अनत्थिको ॥२१॥ यथा उच्चारट्ठानम्हि करीसम् नरनारियो छड्डयियित्वान गच्छन्ति अनपेक्खा अनत्थिका ॥ २२ ॥ एवं एवाहं इमं कार्यं नाना कुणपपूरितं छड्डयित्वान गच्छिस्सं वच्वं कत्वा यथा कुटिं ॥२३॥ यथापि जज्जरं नावं पलुग्गं उदकगाहिनि सामी छड्डेत्वा गच्छन्ति अनपेक्खा अनत्थिका ||२४|| एवं एवाहं इमं कायं नवच्छिद्दं धुवस्सवं छड्डयित्वान गच्छिस्सं जिण्णनावं व सामिका ||२५|| यथापि पुरिसो चोरेहि गच्छन्तो भण्डं आदिय भण्डच्छेदभयं दिस्वा छड्डयित्वान गच्छति ॥ २६ ॥ एवं एव अयं कायो महाकोरसमो विया पहायिमं गमिस्सामि कुसलच्छेदनाभयाति ॥२७॥ एवाहं चिन्तयित्वान नेककोटिसतं धनं नाथानाथानं दत्वान हिमवन्तं उपागमं ॥२८॥ हिमवन्तस्सअविदूरे धम्मको नाम पब्बतो
अस्समो सुकतो मय्हं पण्णसाला सुमापिता ॥ २९ ॥ चकमं तत्थ मापेसि पञ्चदोस विवज्जितं अट्ठ गुणसमुपेतं अभिञ्जाबलं आहरि ॥३०॥ साटकं जहि तत्थ नवदोससमुपागतं वाकचीरं निवासेसि द्वादसगुणुपागतं ।। ३१ ।। अट्ठदोस समाकिण्णं पजहं पण्णसालकं उपागम रुक्खमूलं गुणे दसहुपागतं ॥ ३२ ॥ वापितं रोपितं ध पजहिं निरवसेसतो अनेकगुणसम्पन्नं पवत्तफलं आदियिं ॥ ३३॥ तत्थ पधानं पदहिं निसज्जद्वानचकमे अब्भन्तरम्हि सत्ताहे अभिञ्ञाबलं पापुणिन्ति ||३४|| एवं मे सिद्धिपत्तस्स वसीभूतस्स सासने दीपकरो नाम जिनो उप्पज्जि लोकनायको ॥३५॥ उप्पज्जन्ते च जायन्ते बुज्झन्ते धम्मदेसने चतुरो निमित्ते नादसिं झानरतिसमप्पितो ॥३६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
[ २
www.umaragyanbhandar.com

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82