Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
६
।
बुद्धवंसो
।
२
अन्तरा न निवत्तेति चतुहत्थे चङकमे यथा सारिपुत्तो महापञ्ञो समाधिझानकोविदो ॥७४।। पञ्जाय पारमिप्पत्तो पुच्छति लोकनायकं :-||७४|| कीदिसो ते महावीर अभिनीहारो नरुत्तम कम्हि काले तया धीर पत्थिता बोधिमुत्तमा ? ॥७५।। दानं सीलन च नेक्खम्म पञ्जा-विरिया च कीदिसं खन्ति-सच्चं अधिट्ठानं मेत्तुपेक्खा च कीदिसा ? ॥७६।। दसपारमी तया धीर कीदिस लोकनायक कथं उपपारमी पुण्णा परमत्थपारमी कथं ? ॥७७।। तस्स पुट्ठो ब्याकासि करविकमधुरङगिरो निब्बापयन्तो हदयं हासयन्तो सदेवकं ॥७८॥ अतीतबुद्धानं जिनानं देसितं निकीळितं बुद्धपरम्परागतं पुब्बे निवासानुगताय बुद्धिया पकासयी लोकहितं सदेवके ॥७९॥ पीतिपामोज्जजननं सोकसल्लविनोदनं सव्वसम्पत्ति-पटिलाभं चित्तिकत्वा सुणाथ मे ॥८॥ मदनिम्मदनं सोकनुदं संसारपारिमोचनं सब्बदुक्खक्खयं मग्गं सक्कच्चं पटिपज्जथाति ॥८॥
रतन चकमन कण्डं निहितं ॥१॥
२–दीपङ्करो कप्पे च सतसहस्से च चतुरो च असङिखये अमरं नाम नगरं दसनेय्यं मनोरमं ॥१॥ दसहि सद्देहि अविवित्तं अन्नपानसमायुतं हत्थिसई अस्ससई भेरिसंखरथानि च ॥२॥ खादथ पिवथ चेव अन्नपानेन घोसितं नगरं सब्बडगसम्पन्नं सब्बकम्मं उपागतं ॥३॥ सत्तरतनसम्पन्न नानाजनसमाकुलं समिद्धं देवनगरं आवासं पुञकम्मिनं ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82