Book Title: Bhavbhavna Prakaranam
Author(s): Hemchandracharya, Vairagyarativijay
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
भवभावना-५१७
[छेदं शोषं मर्दनं बन्धं निष्पीलनं च लोके । जीवाः तिलाश्च प्रेक्षध्वं प्राप्नुवन्ति स्नेहसम्बद्धाः ॥ ५१३॥]
[मू दुरुज्झियमज्जाया, धम्मविरुद्धं च जणविरुद्धं च । किमकज्जं जं जीवा, न कुणंति सिणेहपडिबद्धा ?॥५१४॥ [दूरोज्झितमर्यादा धर्मविरुद्धं च जनविरुद्धं च।
किमकार्यं यद् जीवा न कुर्वन्ति स्नेहप्रतिबद्धाः ॥ ५१४॥]
[मू] थेवो वि जाव नेहो, जीवाणं ताव निव्वुई कत्तो ? | नेहक्खयम्मि पावइ, पेच्छ पईवो वि निव्वाणं॥५१५॥
[स्तोकोऽपि यावत् स्नेहो जीवानां तावद् निर्वृत्तिः कुतः ? | स्नेहक्षये प्राप्नोति प्रेक्षस्व प्रदीपोऽपि निर्वाणम्॥ ५१५॥]
[मू] इय धीराण ममत्तं, नेहो य नियत्तए सुयाईसु। रोगाइआवईसु य, इय भावंताण न विमोहो ॥५१६॥
१४९
[इति धीराणां ममत्वं स्नेहश्च निवर्तते सुतादिषु । रोगाद्यापत्सु च इति भावयतां न विमोहः॥५१६॥]
[अव] धिया = निर्मलबुद्ध्या राजन्त इति धीराः ज्ञानिनस्तेषां इत्युक्तप्रकारेण भावयतां ममत्वं स्नेहश्च सुखादिषु निवर्तते। तथा रोगाद्यापत्सु इत्येवं ज्ञानिनां विभावयतां नैव मोह इत्यर्थः॥५१६॥
रोगपीडाद्यापज्जनिते मानसे दुःखे समुत्पन्ने कोऽपि ज्ञानी एवं विभावयन्नात्मानमनुशासयन्नाह
[मू] नरतिरिएसु गयाइं, पलिओवमसागराइंऽणंताई।
किं पुण सुहावसाणं, तुच्छमिणं माणसं दुक्खं ? ॥ ५१७॥
[नरतिर्यक्षु गतानि पल्योपमसागराण्यनन्तानि।
किं पुनः सुखावसानं तुच्छमिदं मानसं दुःखम् ?||५१७||]
[अव] हे जीव! भवतः पूर्वे संसारसागरे परिभ्रमतो नारकतिर्यङ्नरामरे दु:रि खितस्यानन्तसागरोपमानि गतानि किं पुनर्जिनधर्माचरणप्रभावानुमितसुखावसानम्, तुच्छं चाल्पकालभाव्यैतन्मानसं दुःखं नैवापयास्यत्यपि तु यास्यत्येव। मा वैक्लव्यं भजस्वेति भावयन् ज्ञानी तेन दुःखेन न बाध्यत इत्यर्थः ॥ ५१७॥
१. माणुसं इति पा. प्रतौ।

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248