Book Title: Ayodhya ka Itihas
Author(s): Jeshtaram Dalsukhram Munim
Publisher: Jeshtaram Dalsukhram Munim
View full book text
________________
। १२ ।
अयोध्या का इतिहास।
॥ ॐ नमोऽर्हन्तो ऋषभो (यजुर्वेद) ।
प्रियव्रतो नामसुतो मनोः स्वायंभुवस्य यः । तस्याग्निघ्रस्ततो नाभि ऋषभस्तत्सुतः स्मतः ॥ तभाहुर्वासुदेवांश मोक्षधर्म विवक्षया । अवतीर्ण पुत्रशतं तस्यासीद्ब्रह्मपारगम् ॥ तषां वैभरतो ज्येष्ठो नारायणपरायणः ।
-श्रीमद्भागवत पुराण १ स्कन्द ।
धुन्वंत उत्तरासंगां पर्ति वीक्ष्य चिरागत्तम् । उत्तरा कोसला माल्यैः किरतो नन्तुः मुदा ॥२०
-श्रीमद्भागवतपुराण : स्कन्दा १० अ० बृद्धकोशला जादाज व्यङः ।
-पाणिनिसूत्र ४ । १ । १७१ कायन्दी, मायन्दी, चम्पा, भोज्झा, यउज्जैणी॥४॥ सिरिमइ समराइच्च कहा ।।

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74