Book Title: Ayodhya ka Itihas
Author(s): Jeshtaram Dalsukhram Munim
Publisher: Jeshtaram Dalsukhram Munim

View full book text
Previous | Next

Page 26
________________ अयोध्या का इतिहास। [ १३ ] नाभिस्तु जनयेत्पुत्रं मरुदेव्या मनोहरम् । ऋषभं क्षत्रियश्रेष्ठं सर्वक्षत्रस्य पूर्वकम् ॥ ऋषभाद् भारतो जज्ञ वीरः पुत्र शनाग्रजः । सोऽभिषिच्यार्षभः पुत्र महा प्रबृज्जयांस्थितः ॥ हिमाद्रः दक्षिणं वर्ष भरताय न्यरेयत् । तस्मात् भारतं वर्ष तस्य नाम्ना बिदुर्बुधाः ॥ * ___-ब्रह्मांड रण पूर्वभाग अ०६४। ॐ अहं तो मंगलं नित्यं सिद्धा जगति मंगलम् । मंगलं साधवो मुख्यं धर्म सर्वत्र मंगलम् ॥१॥ लोकोत्तमाइहाहन्तः सिद्धा लोकोत्तमाः सदा । लोकोत्तमा यतीशानां धर्मों 'लोकोत्तमोहतां ॥२॥ शरणं सर्जदार्हन्ता सिद्धा शरण मंगलम् । साधवः शरणं लोके धर्म शरणं हन्तान् ॥३॥ ~~~~~~ ~~~~~~ * अष्टषष्टि यु तोर्थेषु यात्रार्या तत्फलं भवेत् । श्रादिनाथस्य देवस्य स्मरणेनापि तदुभवेत् ॥ -- शिम्युराण ।

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74