________________
अयोध्या का इतिहास।
[ १३ ]
नाभिस्तु जनयेत्पुत्रं मरुदेव्या मनोहरम् । ऋषभं क्षत्रियश्रेष्ठं सर्वक्षत्रस्य पूर्वकम् ॥ ऋषभाद् भारतो जज्ञ वीरः पुत्र शनाग्रजः । सोऽभिषिच्यार्षभः पुत्र महा प्रबृज्जयांस्थितः ॥ हिमाद्रः दक्षिणं वर्ष भरताय न्यरेयत् । तस्मात् भारतं वर्ष तस्य नाम्ना बिदुर्बुधाः ॥ *
___-ब्रह्मांड रण पूर्वभाग अ०६४। ॐ अहं तो मंगलं नित्यं सिद्धा जगति मंगलम् । मंगलं साधवो मुख्यं धर्म सर्वत्र मंगलम् ॥१॥ लोकोत्तमाइहाहन्तः सिद्धा लोकोत्तमाः सदा । लोकोत्तमा यतीशानां धर्मों 'लोकोत्तमोहतां ॥२॥ शरणं सर्जदार्हन्ता सिद्धा शरण मंगलम् । साधवः शरणं लोके धर्म शरणं हन्तान् ॥३॥
~~~~~~ ~~~~~~ * अष्टषष्टि यु तोर्थेषु यात्रार्या तत्फलं भवेत् । श्रादिनाथस्य देवस्य स्मरणेनापि तदुभवेत् ॥
-- शिम्युराण ।