________________
। १२ ।
अयोध्या का इतिहास।
॥ ॐ नमोऽर्हन्तो ऋषभो (यजुर्वेद) ।
प्रियव्रतो नामसुतो मनोः स्वायंभुवस्य यः । तस्याग्निघ्रस्ततो नाभि ऋषभस्तत्सुतः स्मतः ॥ तभाहुर्वासुदेवांश मोक्षधर्म विवक्षया । अवतीर्ण पुत्रशतं तस्यासीद्ब्रह्मपारगम् ॥ तषां वैभरतो ज्येष्ठो नारायणपरायणः ।
-श्रीमद्भागवत पुराण १ स्कन्द ।
धुन्वंत उत्तरासंगां पर्ति वीक्ष्य चिरागत्तम् । उत्तरा कोसला माल्यैः किरतो नन्तुः मुदा ॥२०
-श्रीमद्भागवतपुराण : स्कन्दा १० अ० बृद्धकोशला जादाज व्यङः ।
-पाणिनिसूत्र ४ । १ । १७१ कायन्दी, मायन्दी, चम्पा, भोज्झा, यउज्जैणी॥४॥ सिरिमइ समराइच्च कहा ।।