Book Title: Anusandhan 2019 10 SrNo 78
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
ओक्टोबर - २०१९
वचनरसतां पायं पायं तवाऽमरतां जनाः, शुचिगुणगणान् गायं गायं प्रमोदनिमग्नताम् । भजत सुविधौ स्थायं स्थायं जगज्जनगौरवं, चरणकमलं श्रायं श्रायं प्रयान्ति
सुखास्पदम् ॥३॥ तात ! त्वत्पदपद(य)सेवनविधौ संसक्तचेता अपि,
च - तानुगतां प्रवृत्तिमसकृत् कर्तुं प्रभुना(!)ऽस्म्यहम् । तन्मे मन्तुमहत्त्वमस्ति विभवः सर्वंसहाः स्युस्तथा
____ऽप्येवं चिन्त्य कृपालुतां भजत भो ! मय्याशु मत्वा शिशुम् ॥४॥ त्वत्सत्कीर्त्तिकुमारिकाकरतलक्रीडाघटः पुष्कर
___व्याजाद् राजति किं प्रकाशकरसच्छिन्नाणुभारान्वितः । मन्ये तन्मुखजप्रकाशनिवहस्यैकत्र जातश्रियः
छायाभृत्प्रतिबिम्बमेष चतुरश्रेणीचमत्कारकृत् ॥५॥ तव मनःसरसीरुहसेवना-क्षणमपीह न हातुमशक्नुव(न्?) । मुनिमनोमधुपाः कुशला इवो-चितमुताशु निजार्थकृतो यतः ॥६॥ तव हृदयाम्बु-कुण्डान्-निपीय वागमृतममरतां यान्ति । विबुधा अपीह तदहो !, शङ्के नाऽतः स्मरन्ति स्वः ॥७॥ एतत् किं शशिमण्डलं ? नहि यतस्तत् सत्कलकं सदा,
किं वा बिम्बमिदं रवेस्तदपि न प्रोत्तापितेजो यतः । इत्थं श्री गुरुराज ! हृष्टहृदयाः संतर्कयन्ते बुधा
व्यो(व्या)लोक्याननमण्डलं गुरुतरं श्रीसुन्दर(रं) तावकम् ॥८॥ निःशेषसद्गुणनिधान ! तवाऽऽननश्री-संस्पर्द्धि पद्मपटलं सकलं प्रकामम् । स्पर्बोद्भवैः समभवद् बत पापपूरै-राजप्रसादविकल(लं) बहुकण्टकं च ॥९॥ मन्य(न्ये) त्वदीय व[द]नस्य लसद्विभूषा
सम्प्राप्तये कुमुदिनीपतिरेष नूनम् । गत्वा वने प्रवरवृक्षशिखावलम्बी
चक्रे तपः सुकुसुमस्तबकच्छलेन ॥१०॥ लिप्सुस्त्वदीयविलसद्वदनानुकारं, स्थ(स्था)णोः शिरःस्थित उषाधिपतिः प्रकामम् । मन्ये तपःकृशतनुं सुरशैवलिन्या-स्तीरे चिरं निवसति स्म हठात् [त]पस्वी ॥११॥ तव प्रभो ! श्रीगुरुराज ! भास्वद् - वक्त्राम्बुजं चन्द्रमिवाऽवलोक्य । सद्भक्तिभाजा(जां) भविनां प्रमोदा - दक्षीणि साक्षात् कुमुदन्ति कामम् ।।१२।।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98