Book Title: Anusandhan 2019 10 SrNo 78
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 67
________________ अनुसन्धान-७८ गुंणि अक्षर ग्रंथागर कीनो, च्यारसें इकवीस, गुणवंतना गुंण लिखी लिखावी, लहिजो सुजस जगीस रे ॥१५॥ भ० ।] संवत सतरसि पंचवीसिं, राजनगर कुंजवारिं । काति(ति)क वदि आठिम उतराइ, सिद्धिजोग सुखकार रे ॥१६॥ भ० । धन्यासिरीइं ढाल ए सोलमी, न्यानसागरि कही नेहिं । ए रास भणतां अविचल थासि, रिद्धि सिद्धि०७ निति नेहि रे ॥१७॥ भ० । [सर्वगाथा - २८४] ॥ १० इति श्री नंदिषेणरासः संपूर्णः । लिखितः । संवत-१७३३ वर्षे । कार्तिक सुदि ५ दिने । श्री उसमांपुरे । श्री वजीरपुर वास्तव्य । सा. धरमदास सुत सा. आसकरण पठनार्थं । उपाध्याय श्री प. श्री अमृतविजय गणि शिष्य ग. दीप्तिविजयेन ॥छ। १०७. वृद्धि नित० - क । १०८. भट्टारक श्री विजयप्रभसूरीश्वर शिष्य प. श्री लब्धिविजय ग. तस्य चरणसेवक शिष्य श्री दीपविजय लपीकृतं. सं. १७६५ वर्षे श्रावण सुदि १० दिने शुक्रवासरे ग. दानविजय वाचनार्थं ॥ भग्नपृष्टि कटिीवा, बधष्टीरधोमुखं । कष्टे लखितं ग्रंथं जत्नेन परिपालयेत् ॥१॥ उमत्तानगरे चोमासूं रह्या ६५ वर्षेस्तु ।। ॥ इति श्री नंदिषेण मुंणिइ रास श्रेणिक धारणीनो पुत्र नंदिषेण ५०० प्रीआ तजी चारीत्र ग्रही मुक्ति पुहता तस्य गुंण संपूर्णं, शुभंभवतुः ॥श्री।। - अ इति नंदिषेणऋषि चओ(उ) पई समाप्ताः । श्लोक संख्या - ४२१ । सकल पंडित शिरोमणि पं. श्री प. श्री रत्नविजय गणि शिष्य पं. गुलाबविजयेन लिखीतं । संवत् - १७६८ वर्षे माह सुदि १ - रवै लिखीतं दर्भावतीनगरे शुभंभवतुः कल्याणमस्तुः ॥ श्री रस्तुः ॥ श्री लेखक पाठक चिरंजीयात् ॥श्री।। -ब इति श्री नंदिसेण ऋषिरासः संपूर्णः । लिखितश्च संवत् १७८६ वर्षे आश्विन शुदि १०-रविवासरे ॥ सकल सकल भट्टारक परिषत्प्राप्त सत्प्रतिष्ट विशिष्ट भ ! श्री १९ श्री विजय ऋद्धिसूरि चरण सरोरुह षट्चरणोपम पंडित प्रधान पंडित श्री ॥ श्री हस्तीविजय गणि शिष्य मुख्य पं. । श्री ज्ञानविजय गणि चरणकमलोपासिना चतुरविजयेन । स्ववाचन कृते । श्री राजनगरे ॥ लेखक पाठकयोः शुभं भवतात् ॥ - क इति श्री नंदिषेण चोपई संपूर्णा - सर्वगाथा - २८३ (२८४) संवत १७३० संवति फाल्गुनाद्यपक्ष नवमी दिवे षोडशार्चिवारे सकल पण्डित शिरोरत्न पण्डित श्री श्री। श्री श्री भक्तिकुशल गणि तत् शिष्य मुनि राजकुशलेनेयं प्रति श्री जीर्णदुर्गे श्री नेमिनाथ प्रसादात् श्रीरस्तु कल्याणमस्तु || - ड

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98