Book Title: Anusandhan 2004 07 SrNo 28
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 12
________________ July-2004 निराचष्टे यष्टिं कुरुबकतरोरब्जसरसामसद्भावं ब्रूते वदति च(?)बकुलानामकुशलम् । वनान्ते चूतानामभवनमिहाख्यातवसतामसौ झिण्टीझोटे झट(टि)ति घटमानो मधुकरः ॥६॥ दूरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो नो जिघ्रत्यपि पाटलापरिमलं धत्ते न चूते रतिम् । मन्दारे मदनादरी विचकिलोपान्ते च सन्तप्यते तन्मन्ये क्वचिदङ्ग ! भृङ्गतरुणेनाऽऽस्वादिता मालती ॥७॥ प्रतिवेसी(शी) हंसजनः क्रीडाभवनानि पुण्डरीकाणि । हृद्य मधुजलममलं मधुकर ! तत्रै[व] यदि रमसि(से) ॥८॥ निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लवङ्गे न रमते । प्रियाने नो सङ्गं रचयति न चूतेऽभिरमते स्मरन् लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥९॥ भ्रमराष्टकम् ॥ सरलित न भवति चिन्ता रूक्षं दुःप्राप वक्रमायाते । चर करभ सहितमस्यां कथितं करभाष्टकं नाम ॥१|| सरलितगलनाली कन्धरां धत्स्व धैर्यात् करभ ! लघु शमीनां ग्रासमेकं गृहाण । सरसमधुरपत्रास्ताः कुतः पीलुजात्यो हरिततरुकरीरे रे ! मरौ याः प्ररूढाः ॥२॥ न भवति मिथुनानां प्रेम लावण्ययोगाज्जनयति सुखमन्तः कस्यचित् कोऽपि दृष्टः । पतति कुटिलदृष्टिदग्धदासेरकाणां जरठ भुरुटवल्लीपिञ्जरासु स्थलीषु ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110