Book Title: Anusandhan 2004 07 SrNo 28
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 30
________________ July-2004 25 पत्राद् (?)येन विदारितं कररुहैदैत्येन्द्रवक्षःस्थलं सारथ्येन धनञ्जयस्य समरे योऽमारयत् कौरवान् । ................ नासौ विष्णुर्विशिष्टो मम ॥७॥ (?) एको नृत्यति विप्रसार्थ कु(क)कुभां चक्रे सहस्रं भुजामेकः शेषभुजङ्गभोगशयने व्यादाय निद्रायते । दृष्ट्वा चारुतिलोत्तमासु(मु)खमगादेकञ्चतुर्वक्त्रतामेते मुक्तिपदं वदन्ति विदुषामित्येतदत्यद्भुतम् ॥८॥ ( देवाष्टकम् ?) (१९) वीचीकैवर्त यद्भग्नं छित्वा शशिदिवाकरम् । अलं सृजति पौष्याश्च, भग्नाशस्याऽष्टकं विधेः ॥१॥ वीचीव्याप्त वियन्निरुद्धवसुधं क्वाऽगाधरन्ध्र पयो गोलाङ्गलविलोलपाणितुलिताः क्षुद्राः क्व ते माभृतः । बद्ध्वा दाशरथिस्तथापि जलधिं प्रत्याजहार प्रियां ग्रावाणोऽपि तरन्ति वारिणि यदा पुंसोऽनुकूलो विधिः ॥२॥ कैवर्तकर्कशकरग्रहणच्युतोऽपि जाले पुननिपतितः शफरो वराकः । जालादपि प्रगलितो गिलितो बकेन वामे विधौ बत कुतो व्यसनानिवृत्तिः ? ॥३॥ यद् भग्नं धनुरीश्वरस्य शिशुना यज्जामदग्न्यो जितस्त्यक्ता येन गुरोनिरा वसुमती बद्धो यदम्भोनिधिः । एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते दैवं वर्णय येन सोऽपि सहसा नीतः कथाशेषताम् ॥४॥ छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद् वागुरां पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य पारं वनात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110