Book Title: Anusandhan 2004 07 SrNo 28
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 29
________________ 24 अनुसंधान-२८ . (१८) जातस्त्वं भुवनाधिपो यदि ततः किं सिद्धमेतावता प्राप्तो वा यदि निःस्वतां विधिवशात् तेनापि किं ते गतम् । तस्मात् तोष-विषादबन्धनमिदं व्याधूय संचिन्त्यतां ज्योतिर्यत्र लयं गते त्रिभुवनेऽप्यामा(भा?)समालोक्यते ॥१॥ भ्रातर्मोह ! विमुञ्च खेदमसमं ये राज्यवचा(?)र्गलां भित्त्वा धा(सा?)रधियो वनाय चलितास्तेषां न मल्लो भवान् । प्रज्ञाभिर्दृढकर्मपाशवलये(यो)च्छेदाक्षमास्त(स्त्व)द्भयाद् दाराद्यैर्बिसतन्तुभिर्निगडितास्तिष्ठन्ति ये ते वयम् ॥२॥ त्रैलोक्यं सकलं त्रिकालविषयं मा लोकमालोकितं (?) साक्षाद् येन यथा स्वयं करतले रेखात्रयं साङ्गुलि । रागद्वेषभयामयान्तकजरालोकत्वलोभादयो नाऽलं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥३॥ यो विश्वं वेद वेद्यं जननजलनिधेङ्गिनः पारदश्वा पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलङ्क यदीयम् । तं वन्दे साधुवन्धं सकलगुणनिधि ध्वस्तदोषद्विषन्तं बुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ॥४॥ माया नास्ति जटा न चापि मुकुटं चन्द्रो न मूर्धावली खट्वाङ्गं न च वासुकिन च धनुः शूलं न चोग्रं मुखम् । कामो यस्य न कामिनी न च वृषो गीतं च नृत्यं पुनः सोऽयं पातु निरञ्जनो जिनपतिः सर्वत्र सूक्ष्मः शिवः ।।५।। दग्धं येन पुरत्रयं शरभुवा तीव्रार्चिषा वह्निना यो वा नृत्यति मत्तवत् पितृवने यस्याऽऽत्मजो वा गुहः । सोऽयं किं मम शङ्करो भयतृषारोषात्तिमोहक्षयं कृत्वा यः स तु सर्ववित् तनुभृतां क्षेमङ्करः शङ्करः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110