Book Title: Anusandhan 2004 07 SrNo 28
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
July-2004
(१०) वीचीकैवर्तयद्भम्नं (?), तथा शशिदिवाकरैः । अलं सृजति पोष्याश्च, भग्नाशस्याष्टकं विधेः ॥१०॥
(११) सुखयसि विलपति यत्तत् तृषार्तमेतानि वितर हे मेघ ! । अयि जल मामभ्युन्नत-मिदमम्बुधराष्टकं नाम ॥१॥ सुखयसि तृषोत्ताम्यत्तालुस्खलद्ध्वनिविह्वलं कतिपयपयोबिन्दुस्यन्दैर्न चातकमागतम् । जलधर ! यदा कालात् कोऽपि प्रचण्डसमीरण: प्रवहति तदा न त्वं नाऽयं न ते जलबिन्दवः ॥२॥ विलपति तृषा सारङ्गोऽयं भवानयमुन्नतो जलमपि च ते संयोगोऽयं कथञ्चिदुपस्थितः । उपकृतिकृते प्रहूं चेतः कुरुष्व यदग्रतो भ्रमति पवनः क्व त्वं क्वाऽयं क्व वा जलसंहतिः ॥३॥ यत्तद् गर्जितमूर्जितं यदपि च प्रोद्दामसौदामिनीदामाऽम्बरडम्बरे विरचितं यद्दूरमभ्युन्नतम् । तेषां पर्यवसानमेतदधुना जातं यदम्भोधरं द्वित्रां कृत्रिमरोदनाश्रुतनवोन्मुक्ताः पयोबिन्दवः ॥४॥ तृषार्ते पाथोद ! प्रलपति पुरश्चातकशिशौ यदेतनष्ठुर्यं तदिह गदितुं मा त्वर इति । विपद् वा स्वाधीना किमुत जडता वा परिणता मरुद्वानो वास्यत्यथ घन ! शरद् वा न भवति ।।५।। एतान्यहानि किल चातकशावकेन, नीतानि कण्ठकुहरे स्थितजीवितेन । तस्यार्थिनो ज[ल]द ! पूरय वाञ्छितानि, मा भूत् त्वदेकशरणस्य
बत प्रमादः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110