Book Title: Anusandhan 2004 07 SrNo 28
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 22
________________ July-2004 . 17 किन्त्वेकस्य गृह मेतस्य (हं त्वमस्य?) वडवावह्नेः सदा तृष्णा(ष्ण)या (?)। क्लान्तस्योदरपूरणेऽपि न सहो यत् तन्मनाग् मध्यमम् ॥४॥ दूरान्मार्गग्लपितवपुषो मारुतोत्तम्भितान्त:कल्लोलालीबहलवितृषो धाविता: पान्थसार्थाः । व्यावर्तन्ते तटमुपगता यस्य विच्छिन्नवाञ्छास्तस्याऽम्भोधेविफलपयसो वार्यतः किं न शुष्कम् ? ॥५॥ अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥६॥ इतो वसति केशवः पुरमितस्तदीयद्विषामितोऽपि शरणागताः शिखरिपक्षिणः शेरते । इतोऽपि वडवानलः सह समस्तसंवतकैरहो ! विततमूर्जितं भरहं(हरं ?) च सिन्धोर्वपुः ॥७॥ यामारोहति वाञ्छति स्थगयितुं तेजांसि तेजस्विनीमुच्चैर्गर्जति पूरयत्यतिमहीमम्भोभिरम्भोधरः । का(का)श्चिद् द्रागुपजीव्य तोय च(चु)लुकान् सिन्धो ! भवत्सन्निधौ पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥८॥ आदाय वारि परितः सरितां शतेभ्यः किं नाम साधितमनेन महार्णवेन । क्षारीकृतं च वडवावदने हुतं च पातालकुक्षिकुहरेषु निवेशितं च ॥९॥ समुद्राष्टकम् ॥ (१३) शीतांशुस्ते केचिन् नम्रग्व(त्वं) ये करे विपदि वाञ्छा । गर्वे(व)मिति चन्द्रवदने सत्पुरुषाष्टक[मिदं] गदितम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110