Book Title: Anusandhan 2004 07 SrNo 28
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 23
________________ 18 शीतांशुः किं सुधायामभवदुत सुधैवाभवच्छीतरश्मावाहोश्चिद् द्वावपीमौ मृगदृशि घटितावेतयोः किं मृगाक्षी । एकैकं सज्जनाद्वा समजनि जनितः सज्जनो वा किमेभिः सन्देहश्चाऽयमित्थं कथमपि मनसो जीवतां न प्रयातः ॥ २॥ ते केचिन्निजकान्तिसुन्दरतया चेतश्चमत्कारिणो दृश्यन्ते परमोत्सवं नयनयोः सम्पादयन्तो जनाः । अन्तर्ये मनसः प्रविश्य सहसा तैस्तैः स्वकीयैर्गुणैराजन्मावधि नोत्तरन्ति हृदयादुत्कीर्णबिम्बा इव ||३|| ये प्राप्ते व्यसनेऽप्यनाकुलधियः सम्पत्सु नैवोन्नताः प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपभोगैरपि । ड्रीमन्त: स्वगुणप्रपञ्चनविधावन्यस्तुतावुत्सुका धिग् ! धात्रा कृपणेन तेऽपि न कृताः कल्पान्तदीर्घायुषः || ४ || करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयिभुजयोः पौरुषमलम् । हृदि स्वच्छा वृत्तिः श्रुतमवितथं च श्रवणयोविनाऽप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥५॥ अनुसंधान - २८ वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद् भयम् । भक्तिश्चाऽर्हति शक्तिरात्मदमने संसर्गमुक्तिः खले एते यत्र वसन्ति निर्मलगुणाः श्लाघ्यास्त एव क्षितौ ॥६॥ गर्वं नोद्दहते न निन्दति परं नो निष्ठुरं भाषते प्रोक्तः केनचिदप्रियाणि सहते क्रोधं च नालम्बते । श्रुत्वा काव्यमलक्षणं परकृतं सन्तिष्ठते मूकवत् दोषान् छादयति स्वयं न कुरुते चैतत् सतां लक्षणम् ॥७॥ सत्पुरुषाष्टकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110