Book Title: Anusandhan 2004 07 SrNo 28
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
July-2004
निद्राघूणितलोचनो मृगपतिर्यावद् गुहां सेवते तावत् स्वैरममी चरन्तु हरिणा: स्वच्छन्दसञ्चारिणः । उन्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो नादे श्रोत्रपथं गते हतधियां सन्त्येव दीर्घा दिशः ॥७॥
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसां हेतुः । । सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ॥८॥ यथेष्टं चेष्टध्वं मदमलिनगण्डाः करटिनः ।। तटान्यद्रेर्मन्दं विकषत विषाणैश्च महथाः (महिषाः) ।। सरागं सारङ्गां ! सह सहचरीभिर्विचरताऽ- . प्रचारः सिंहानामिह न विधिना हन्त विहितः ॥९॥ वित्रं वपुः परवधप्रवणं च कर्म तिर्यक्तयैव कथितः सदसद्विवेकः । इत्थं न किञ्चिदपि साधु मृगाधिपस्य, तेजस्तु तं स्फुरति यस्य जगद्
वराकम् ॥१०॥ सामोपायनयः प्रपञ्चपटवः प्रायेण: ये भीरवः शूराणां व्यवसाय एव हि परं संसिद्धये कारणम् । विस्फूर्जद्विकटाटवीगजघटाकुम्भैकसंचूर्णनव्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः ॥११॥
सिंहाष्टकम् ॥
मार्गे नखनसिचानसि नध्वानं गुरुर्यथात्र यस्यादौ । ऊ(व्यू)ढा येन सुधवलैर्गदितं धवलाष्टकं नाम ॥१॥ मार्गे कर्दमदुस्तरे जलभृते गर्ताशतैराकुले खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि । शब्देनैतदहं ब्रवीमि महता कृत्वोत्थितां तर्जनीमीदृक्षे विषमे विहाय धवलं वोढुं भरः(रं) कः क्षमः ? ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110