Book Title: Anusandhan 2003 04 SrNo 23
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 31
________________ 26 गन्धर्वैस्तव सुस्त (स्व) रैर्यशोगीतं पीतमवीतसुस्पृहैः । स्वामिन्निर्जितशीतरुक्सुधा, गङ्गाशुद्धविराट् सुराधिपैः ॥१०॥ ( शुद्धविराट्) मात्राणामिव तन्वता त्वयाऽष्टादशकं ब्रह्मभिदां पदे पदेऽर्हन् । औपच्छन्दसकापरान्तिकावद्, यतिगणवृत्तविदाऽऽरचि व्रतश्रीः ॥ ११ ॥ (औपच्छन्दसकापरान्तिका ) चूर्णी भवन्त्यङ्गभृतामघौघाः काठिन्यवन्तोऽपि तव स्तवेन । स्वामिन्नतामत्र्त्यनरेन्द्रवज्राघातेन शैला इव निर्विलम्बम् ||१२|| ( इन्द्रवज्रा ) उपेन्द्रवज्रायुधपन्नगेन्द्रैरुपासितस्त्वं स्मितकैरवाक्षैः । सदास्यशीतद्युतिचन्द्रिकाम्भः पिपासुभिर्नाथ ! निरन्तरायम् ॥१३॥ अनुसंधान - २३ (उपेन्द्रवज्रा ) आख्यानि कीदृग् निजदुःखजातं, तवाऽग्रतोऽहं व्यथका यदेते । मुञ्चन्ति नाऽद्योप्युपजातिभृङ्गाः इव प्रभो ! मां मलिना अघौघाः ॥१४॥ (उपजाति) , दोधकमुख्यसुवृत्तनिबद्धै रासशतै रसवद्भिरधीश ! । निर्जरनागनभश्चरनार्यः कुत्र जगुर्न भवत्सुभगत्वम् ||१५|| (दोधक) स्वःस्त्रीकुलमुज्ज्वलनाट्यरसात् साक्षिभ्रमिसन्मुखमोटनकम् । नानाकरणोद्भटमपाहरच्चित्तं ( ? ) न तवेश ! रतीशजितः ||१६|| ( मोटनक) कामं स्वामिंस्त्वदमलचलनाम्भोजस्फूर्जभ्रमरविलसिताः । मर्त्याः प्रापुः प्रमुदितमनसः कल्याण श्रीरसमसमतरम् ||१७|| (भ्रमरविलसित) , Jain Education International पादाम्भोजं पुण्यसौरभ्यलोभासङ्गिस्वर्गश्रेणिभृङ्गावलीकम् । सद्भावाम्भ: शालिनीश ! त्वदीयं, वासं शश्वन्मानसे मे वितन्यात् ॥१८॥ (शालिनी) नाथ ! विष्टपकृपाऽपरान्तिका यात विश्वमहिता पदद्वयी । पूरिताखिलमनोरथोद्धतानन्ततापशमनाय मेऽस्तु ते॥१९॥ ( अपरान्तिका रथोद्धता) For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98