Book Title: Anusandhan 2003 04 SrNo 23
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
36
अनुसंधान-२३ कष्टेनात्मप्रियविरहिता विप्रयोगानुषक्ता नीत्वा घस्रान् किल कतिपयान् हुस्वजालान्तरालैः । स्वच्छच्छायां नयनसुभगामागतां सा ददर्श ज्योत्स्नां भ्राजच्छशधरभुवं शारदी पूर्णिमीयाम् ॥२॥ तामाश्लिष्य प्रिपविरहिणी सा मनाम् भूरिशक्ति कर्तुं प्रीती: कुवलयवनस्योच्चले साधु दध्यौ । वर्व]षा तनुविरहिणोऽप्यत्तिसम्पादयित्री प्राणेशस्य प्रमदवसतेः किं पुनर्विप्रयोगे ||३|| अभ्यायाते जलदवियुभे(ते?) कात्तिकेड्यैस्तया स्राक् स्वप्रीत्यर्थं कुशलकलितं प्रापयिष्यत्युदन्तम् । तारामुक्ताफलपरिचितं हारमुत्कल्य(?)तस्यै सोच्चैः प्रीत्या प्रमुदितमनाः स्वागतं पृच्छति स्म ||४|| प्रातर्खास्तंगतिरपि निशि स्थायिनी षत्क(षत्व?)चन्द्रज्योत्स्त्रोदन्तां सततबलिभिः प्रापणीया जनैः क्व ? । मोहादेवं विरहविधुरा प्रार्थयामास तां सा रागाश्लिष्टाः सहजविकलाः साम्प्रतासाम्प्रते यत् ॥५॥ त्वामुत्पन्नां भुवननयनान्दिनो वेद्मि चन्द्राद् गन्तुं पूज्यत्रिनयनशिरो दिक्षु गन्त्री यथेच्छम् । तस्मादैन्यं त्वयि गतवती मन्त्वभावेन मुक्ता मद्भाप्तो यदुपकुरुतेऽलं यथाशक्ति दीनम् ॥६।। हेतुः प्रीतेः प्रतिकुवलयं चन्द्रिके ! वर्त्तसे त्वं मद्भर्तुस्तज्झटिति गदितुं दुःखिनी मे प्रवृत्तिम् । संप्राप्ता या विरहजलधि कर्मणा द्वारिका ते प्राप्या चामीकरमयजिनप्रौढसौधाभिरामा ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98