Book Title: Anusandhan 2003 04 SrNo 23
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
April-2003
85
ते वेळा मंत्री वस्तुपाल पण मरवा तत्पर थया होवा- प्रबन्धकार जणावे छ : "मन्त्री तु काष्ठानि भक्षयन्नपरापरैर्मन्त्रिभिनिषिद्धः ।" (पृ. १२५).
आ घटनाने सामाजिक दृष्टिए विचारीए तो राजा-मंत्री वच्चे केटलुं .. स्नेहाद्वैत हशे के आवो शाणो मंत्री पण बळी मरवानी हदे विह्वळ थाय !
• वस्तुपाल अने अनुपमादेवी मरणोपरांत महाविदेह क्षेत्रमा गया होवानी कथा छे. ते अंगे आ प्रबन्धकार असन्दिग्ध शब्दोमां आ प्रमाणे नोंध मूके छे :
"मन्त्रिणि दिवंगते श्रीवर्धमानसूरयो वैराग्यादाम्बिलवर्धमानतपः कर्तुं प्रारेभुः । मृत्वा शङ्केश्वराधिष्ठायकतया जाताः । तैर्मन्त्रिणो गतिविलोकिता, परं न ज्ञाता । ततो महाविदेहे गत्वा श्रीसीमन्धरो नत्वा पृष्टः । स्वाम्याह अत्रैव विदेहे पुष्कलावत्यां पुण्डरीकिण्यां पुरि कुरुचन्द्रराजा संजातः । स तृतीये भवे सेत्स्यति । अनुपदेजीवस्तु अत्रैव श्रेष्ठिसुताऽवार्षिकी मया दीक्षिता पूर्वकोट्यायुः । प्रान्ते केवलं मोक्षश्च । सा एषा साध्वी व्यन्तरस्य दर्शिता । तदनु तेन व्यन्तरेणात्रागत्य तयोर्गतिः प्रकटिता ।" (पृ. १२८)
___ अलबत्त, आ विषय मात्र श्रद्धालुओनो छे. बुद्धिवादी जनोने आमां भाग्ये ज रस पडे.
८. आजे 'गोहिलवाड' तरीके ओळखातो प्रदेश वस्तुपालना वखतमां पण 'गोहिलवाटी' नामे ज ओळखातो होवानो इशारो आ ग्रन्थमां प्राप्त छे. (पृ. १०३).
९. ते काळमां मजबूत बांधकाम माटे, आजे cement वपराय छे तेम, कयो पदार्थ वपरातो हशे ? ते सवालनो खुलासो आ ग्रन्थगत 'आभडप्रबन्ध'मांथी जडे छे. आभडनां कार्यो विषे लखतां प्रबन्धकार लखे
छे के
_ "पूगहट्टिका १, निजसदनं २, श्रीहेमसूरिपौषधशाला ३- माषपिष्टकेष्टकाचिताऽकारि ।" (पृ. ९८)
अर्थात्, पोतानी हाट, पोतानुं रहेठाण अने हेमचन्द्राचार्यना निवासने योग्य उपाश्रय - आ त्रण वास्तुओनुं निर्माण करवामां तेणे 'माष' एटले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98