Book Title: Anusandhan 2003 04 SrNo 23
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 49
________________ 44 अनुसंधान-२३ प्राज्यैश्वर्ये निषण्णास्त्रिदशनमसिताश्चक्रलक्ष्मी दधानाः प्रक्षिप्तारिष्टकष्टाः शुचिरुचिकमलास्वामिनो नन्दकाभाः । विभ्राजन्ते यदीयाः परमतमपदाश्चक्रिणो वा क्षमायां तन्वाना वैनतेयश्रियमहितवृषा(षो)त्कर्षमोषिप्रतापाः ॥१०॥ पादद्वन्द्वाङ्गलीसत्किशलयकलितौ बभ्रतुर्मानवानामन्यूनश्रीफलाप्ती विबुधजनमतच्छायया सेव्यमानौ । हस्तान्निर्गच्छदच्छच्छविनिचयवनैनित्यसंसिच्यमानौ यत्पादौ पादपौ वा शुचिरुचिनिचिताम्भोजपुञ्जालवालौ ॥११॥ प्रोद्यद्विद्याद्यविद्याधरनिकरमुदः सद्य उद्योतविद्यानन्द्यावर्तेरनिन्द्यधुपतिहतविभा उद्यमासाद्यमद्य । द्युत्युद्यानं प्रसद्य क्रमणजलधरश्चिन्वते द्राग् यदीया द्यां धुत्योद्योत्यमुद्यद्द्युसदधिपमता विधुदुद्योतजेत्र्याः ॥१२॥ प्राज्ञैर्येषां शशङ्के क्रमणरुचिरिति भ्राज्यशोकद्रुमस्य (?) च्छाया विस्तारिता किं गुरुभिरिति परैर्मा व्यघातापजाभूत्(?) । शुद्धान्तर्भावभाजामखिलतनुमतां सिद्धिसिद्धाध्वना द्वे निर्वाणात् पूर्वदेशप्रगमकृतधियां शुद्धबुद्धय[ध्व]गानाम् ॥१३॥ मित्रत्वेनापि युक्तं चरणयुगमदोऽन्यस्वभावं यदीयं केनाप्यप्रास्तशस्तद्युतिजननयनैर्दृश्यमानस्वरूपम् । बिभ्रन्नो चण्डभावं त्विषि च कुवलयं प्रापयत्युग्रतोषं शोभामम्भोरुहाणामपहरति करोत्युद्वचं कौशिकस्य ॥१४|| तानन्तानन्दपंक्तेः सदसि विदधतावादरेणा[दरेण?] कालं कालं क्षिपन्तौ प्रतिभयभयदं मानवानां नवानाम् । कामं कामं जयन्तौ जगति घटजवद्वासमुद्रं समुद्र दूरे दूरेपसोवो वसतिमसुभृतां साधयन्तौ धयन्तौ ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98