Book Title: Anusandhan 2003 04 SrNo 23
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
46
अनुसंधान-२३ कामं कामाशोत्थैररुणिममिलितैः प्रग्रहै: सन्दधानैभूषां भावं जनानां सदसि किशलगन्धोद्धर्वदेशेऽवदातैः । वर्णैः पुष्पाग्यमाल्यस्थितमिति विलसद्विभ्रमस्य प्रदानात् यत्पादैः पारिजातक्षितिरुहमहिमाहानिमानीयते हि ॥२२॥ पादद्वन्द्वं पदीयं कजमिव शुशुभे भूरिसौरभ्यपृक्तं सन्मूर्ध्यारोहणाहँ शुचिविकचतया चारुरुक् चीय[मानम्?]। प्रोच्चैः प्रेम्णा प्रणामप्रवणतम इह प्राप्नुवन्ति प्रमोदं प्रौढं दीप्रप्रकारं प्रसृमरभविकाः प्राणिनः प्रेक्षयाढ्याः ॥२३॥ येषां प्राज्ञप्रभौघान् प्रियतमचरणान् क्षमाप्रणम्यान् प्रणम्य प्राज्यप्रौढप्रमादप्रतिभयनिधनप्राप्तदीप्र[प्र]तापान् । येषां पादारविन्दं सबलमपि भियं प्रापयत्पुष्पकेतु (तुं?) भीरुं वा भूम्यधीशं क्षतरुचिकमलालिङ्गनत्वेन नित्यम् ॥२४॥ विष्वक्सेनाय मातं प्रमथपतितुलं शङ्करत्वात् क्षमापा (?) उज्जृम्भाम्भोजगर्भश्रितमिति परमेष्ठीमते निष्ठितार्थे । भक्तैवं संस्तुतास्ते जिनशतकमहाकाव्यनाम्नः किलाद्यैः पादैः कारुण्यपुण्यास्त्रिजगति गुरवश्चारुनिःश्रेयसाप्त्यै । कुर्वन्तु श्रीफलाप्ति प्रणिपतनकृतं नालिकेरद्रुवद् द्राग् नित्यं सत्यं गुणौधं वपुषि निद[ध]ता भ्राजमाने(नैः?) कलाभिः ॥२६।।
इतिश्री ६ राजपालपण्डितशिष्य गणिरविसागरसमस्थित जिनशतक महाकाव्य प्रथमपरिच्छेदाद्यपदगुरुवर्णनं संपूर्णम् ॥ शुभं भवतु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98