Book Title: Anusandhan 2003 04 SrNo 23
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 84
________________ स्वाध्यायः श्रीराजशेखरसूरिकृत प्रबन्धकोश गत केटलीक नोंधपात्र वातो वि.सं. १४०५मां मलधारगच्छीय श्रीराजशेखरसूरिए रचेल, ऐतिहासिक अने पारम्परिक प्रसंगोना संचयरूप ग्रन्थ 'प्रबन्धकोश'नुं वांचन करतां केटलांक पुरातात्त्विक तथ्यो, केटलांक ऐतिहासिक तथ्यो अने केटलीक गरबडो जाणवा मळे छे, जे रसप्रद बने तेम होईने तेमज ऊहापोहप्रेरक पण बनी शके तेम लागवाथी आ स्थाने प्रस्तुत करवामां आवे छे. १. श्रीपादलिप्ताचार्यना प्रबन्धमा प्रबन्धकारे एक प्रसंग आ प्रमाणे लख्यो छे :- "अथ श्रीपादलिप्ताचार्याः प्रतिष्ठानपुरं.... जग्मुः । तत्र सातवाहनो राजा... । तस्य सभायां.... सर्वैः पण्डितैः सम्भूय स्त्यानघृतभृतं. कच्चोलकमर्पयित्वा निजः पुरुष एकः आचार्याणां सम्मुखः प्रेषितः । आचार्यैघृतमध्ये सूच्येका क्षिप्ता, तथैव च प्रतिप्रेषितं तत् । राज्ञा... पण्डिताः पृष्टाः - घृतपूर्णकच्चोलकप्रेषणेन वः को भावः ? । तैरुक्तं-एवमेतनगरं विदुषां पूर्णमास्ते, यथा घृतस्य वर्तुलकं, तस्माद्विमृश्य प्रवेष्टव्यमिति भावो नः । राज्ञा निगदितंतर्हि आचार्यचेष्टापि भवद्भिर्जायताम्- यथा निरन्तरेऽपि घृते निजतीक्ष्णतया सूची प्रविष्टा, तथाऽहमपि विद्वनिबिडे नगरे प्रवेक्ष्यामि ।" (पृ. १४) अर्थात् पंडितो घीथी भरेलो वाटको मोकलीने, नगरमा हवे नवा पंडित माटे अवकाश न होवानुं सूचवे छे; अने ते वाटकामां सोय भोंकीनेनाखीने आचार्य जणावे छे के घीमां सोय समाई गई तेम अमे पण नगरमां समाई जईशुं. आ कथाप्रसंग केटलो बधो व्यापक चलणी छे ! 'भोजप्रबन्ध'मां भोजराजानी सभामां पण आवो ज प्रसंग कोई आगन्तुक विद्वान साथे घट्यो होवानुं वर्णन छे. अने आ प्रबन्धोनी वातोने वार्ता ज मानी लईए तो, आवो ज प्रसंग 'संजाण' बंदरे पारसीओ ज्यारे सैकाओ अगाउ आव्या त्यारे बनेलो तेने पण याद करवो पडे : राजा तरफथी, समुद्रमार्गे आवेला पारसीओने Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98