Book Title: Anusandhan 2003 04 SrNo 23
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 47
________________ 42 अनुसंधान-२३ दण्ड्यान् दण्डयिता नीत्यै भोग्यकर्मच्छिदे यतः । परिणेता च तस्यार्थ-कामौ सुकृतमेव तत् ||२४|| एवं यो भगवानासीद् राज्य-धर्मास्थितिं दधत् । स्वर्णवर्णसवर्णाभो नम्र[देवा]सुराधिपः ॥२५॥ श्रीहर्षसागरमनोहरवाचकानां पट्टाम्बरे परिलसत्तरणीयितं यैः । श्रीराजसागरविचक्षणशेखराणां तेषां विनेयरविसागरनामकेन ॥२६॥ रीत्या समासेन कुमारसम्भव-श्रीमेघदूताख्य-रघूरुवंश्यया । स्तुतौ जिनौ तौ वृषभाङ्कनेमिनौ, मुक्तिस्पृहाणां कुरुतां शिवश्रियम् ॥२७॥ इति पण्डितचक्रवर्ति पं० श्री राजपालगणिशिष्यरविसागरगणिना कृतं संक्षेपेण रघुवंशरीत्या श्रीऋषभदेववंशवर्णनं सम्पूर्णम् ॥ ★★★ श्रीसर्व्वविदे नमः ॥ श्रीमद्यत्पादजाताः प्रबलबलभृतः शोणिमानं दधाना ऊध्र्वं तिर्यग्(क्) त्वधस्तादिति किल विचरन्त्यंशवः क्ष्माकृपाः । स्थानं यत्रास्य भानोस्तत इममभियोऽधः करिष्यामहे हि श्रीमद्भिः स्वैर्महोभिर्भुवनमविभुवन्नापयत्येष शश्वत् ॥१॥ पोतायन्ते यदीयक्रमणभवविभाः प्रौढमाहात्म्यभाजो नीरन्ध्राः केतुजातैर्विवरपरिचिताः सुश्रियश्च द्विधायि(पि?) । यद्येवं नो कथं तत् सकलतनुमतस्तारयन्त्यञ्जसैताः संसारापारनीरेश्वरगुरुनिरयाशर्मपाको(कौ)घमग्नान् ॥२॥ स्वाहाभुक्को(कौ)शिकाद्याः प्रणमनसमये भूरिभक्त्यानुषक्ताश्चित्ते चित्रं दधाना मुखदशकमधुभ्रान्तिमन्मत्ययुक्ताः । भूयिष्टश्रीनिधीनामिव सुखजननात् प्राणभाजां च येषां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98