Book Title: Anusandhan 2003 04 SrNo 23
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
40
अनुसंधान-२३
वाग् प्रसन्नमुखी भूया[त्] विद्यादानकृते मम । नमस्कारार्हपादाब्जा बिभ्रती स्वच्छकच्छपीम् ॥१॥ क्वाऽप्सरःपतिसम्भूतोऽन्वयः क्व ज़डधीरहम् । अस्म्यादित्सुर्महद्वस्तु-मोहानिःस्वपुमानिव ॥२॥ बालः पटुगतिं वाञ्छन्नुपहास्याय देहिनाम् । भविष्यामि यथा पङ्ग-र्मोहाद् वैदग्ध्यधारिणाम् ॥३॥ यद्वाऽस्मिन् सूरिभिर्वंशे जनिते स्तुतिगोचरे । गृहीते वप्र एकांशे जनस्येव गतिर्मम ॥४॥ सोऽहमाजन्मभूयिष्ठज्ञानानामाजगच्छ्रियाम् । आभोग्यकर्मसंसारस्थितीनामाजनूरुचाम् ॥५॥ यथाविध्युपकर्तृणां यथावित्तप्रदायिनाम् । यथावंशं प्रवृत्तीनां यथाभिमतभाषिणाम् ॥६॥ जयार्थं प्रौढसंग्रामकारिणां न्यायधारिणाम् । प्रत्तप्रत्यर्थिवासानां तुङ्गश्रृङ्गाद्रिगह्वरे ॥७॥ असङ्ख्यानेहसं यावद् ऊढनिर्वाणवम॑नाम् । वैराग्यत्यक्तसंसारसम्भोगानां त्रिवर्गिणाम् ॥८॥ इक्ष्वाकूणामहं स्तोष्ये जननं मन्दधीरपि । स्थित्वा तत्कीर्तनैः स्वान्ते स्तोतुमुत्कण्ठयेरितः ॥९॥ कुलकम् ॥ योग्यायोग्यविदः श्रोतुं व्यवस्यन्ति तदुत्तमाः । ज्ञायते यज्जनस्य शै-विद्वत्ता मन्दताऽपि वा ॥१०॥ मारुदेवोऽभवन्नाभि-गरिष्ठगुणगौरवः ।। निःशेषयुग्मिनां मान्यः पर्जन्यः स्वर्गिणामिव ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98