Book Title: Anusandhan 2003 04 SrNo 23
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 44
________________ April-2003 आश्रित्यैनं द्रुतगतिरहोरात्रमेव त्वमस्मादग्रे तीर्णप्रचुरसरणिर्गोमती द्रक्ष्यसीक्ष्याम् । स्नेहं भर्ता सह कृतवती नित्यमामुष्मिकायात् (?) पौलोमी वा त्रिदशपतिना भूरिभूरिप्रभाजा ॥२०॥ भर्तुस्तस्यास्तव च जनकाद्वारमादाय गच्छेमुक्ता युक्तं ननु मम विभोः प्राभृतीकर्तुकामा । यस्माद् भूयःसमयमिलितं स्वामिनं रिक्तपाणिर्न प्रेक्षेत स्वकबहुरते: कामुकः शास्त्रदक्षः ॥२१॥ श्यामा दैर्घ्यं विरहशिथिलीभूतकेयूरवत्याः स्वामिस्तस्यास्तनुवपुरभूदन्नपानारुचिश्च । प्रोच्चैस्तापो वपुषि शशिनो दीधितीभ्यः प्रभूतः सौरभ्येण भ्रमरकृतमुच्चन्दनं वह्रिकल्पम् ॥२२॥ चिन्तापात्रीविगलितसुखा ज्वालितात्मीयकाया निःश्वासौधैर्विधुतशयना त्वद्वियोगेन साऽभूत् । सख्या साधू ललनविषये निर्मितान्यूनमौना बाष्पाम्भोभिः कृषिकजनवत् सिक्तवत्केकवप्रा (?) ॥२३।। संप्राप्य त्वं तमिति कथय प्रौढसौख्यस्य हेतु मच्चित्तस्य प्रियसखि ! मयि प्रास्तरागप्रवृत्तिम् । तस्मिन्नेव ध्रुवधृतधृतौ तत्करस्पर्शमिच्छौ त्यक्तेच्छायामपरजगतीस्वामिनीष्टप्रभेऽपि ॥२४॥ सन्देशीयैरिति सुवचनैर्यस्य नीतं न रागं राजीमत्या हृदयममलाम्भोजसोमालवृत्ति । कारुण्या प्रकृतिसुभगं स्निग्धताश्लिष्टमिष्टं गाम्भीर्येण व्यपगततमश्चक्रवालप्रवेशम् ॥२५।। इति संक्षेपेण मेघदूतरीत्या श्रीनेमिराजीमतीवर्णनं संपूर्णम् ॥श्री।। ★★★ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98