Book Title: Anusandhan 2003 04 SrNo 23
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
April-2003
43
प्रोद्यद्दीप्रप्रभाढ्यक्रमनखमुकुरक्रोडसंक्रान्तबिम्बम् ॥३|| बिभ्राणैर्यत्क्रमाब्जैः प्रसृमरकिरणान् जघ्निरे लीलयेवाज्ञानस्थाष्णूनि यानि भ्रमररुचिशितीन्यन्धकाराणि नूनम् । तान्युग्रांशोशिष्णून्यपि निबिडरुचि सन्दधानो नृणां नो मार्तण्डश्चण्डभावं दह[ति च]निहिनस्त्यस्तदोषोऽपि पादैः ॥४॥ विघ्नाघो(घ्नौघो)द्यत्तमोघ्नैर्घन?]सुघनघटाघर्मसंघातघातं निर्मोघत्वार्थयार्घ्यं मघवभिरघ—च्च(?) जे संघटेभं (?) । सद्घोषैः श्लाघ्यमानं घनघृणि घटयन्त्यंघ्रियुग्मं यदीयं निर्विघ्नान् विघ्ननिघ्नानतिघनघृणया श्लाघ्यघोषानघोषान् ।।५।। भूयः सत्याश्रितोऽपि प्रमथपतिधिया नास्ति सत्याश्रितश्च ध्वस्तप्रोद्यत्करोऽपि प्रचुरकरगणान् सन्दधानः समन्तात् । कर्ताप्युच्चैर्वृषोक्तेर्व्यपगतवृषवाग्पादपद्मो यदीयो रक्तस्त्यक्तस्मरोऽपि प्रतिभयभयकृनिर्भयत्वप्रदोऽपि ॥६॥ शुद्धा बुद्धिर्गुणौघः श्रयति हि नितरामेतदेवानुकम्पाप्रोद्यद्गानं [च?]तस्मादहमपि विलसद्वाञ्छितस्थानहेतुः । भावादेतद् भजामि प्रमुखशमरसो नूनमिद्धं यदीयं स्वातारण्यं शरण्याश्रयणमिति यदध्यास्तविध्वस्तशङ्कः ॥७॥ सिद्धिं यावद्विशुद्धां परमतमरमाप्राप्तिहेतोर्जनौघो व्याचष्टे पूजनीयान् विकसितकुसुमैः प्रार्थनामन्तरेण । येषां पादान् सपादानखरुचिविलसन्मञ्जरीन् कल्पवृक्षान् जङ्घोऽध्वत्कन्धबुघ्नोगतलसदरुणाभाङ्गुलीपल्लवाढ्यान् ॥८॥ क्षेमोद्यदृक्षकक्षेक्षणकरजलदानक्षिलक्षैः समीक्ष्यान् साक्षाद्रक्षोविपक्षक्षपणबलवत: क्ष्मातिरक्षाक्षमाशान् । प्रेक्षास्थान् मोक्षकांक्षोर्यदमलचलनान् भिक्षुलक्षा नमन्ति क्षोणी क्षान्त्या क्षिपन्तः क्षणिक--- रस्त्रीकटाक्षाक्षिताक्षाः ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98