Book Title: Anusandhan 2003 04 SrNo 23
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 30
________________ April-2003 श्रीशैवेयं शिवश्रीदं, छन्दोभिः कैश्चिदप्यहम् । 'कंदर्पविजयप्रात्तास्तोका लोकश्रियं स्तुवे ॥१॥ (पथ्यावक्त्र) नभोगनगस्वरूपाणी (नमो नगस्वरूपिणी) रिता त्ययि प्रयातु मे । महत्त्वमम्बुदालिवत्तनुप्रमाणा (प्रमाणिका)ऽपि गीः ॥२॥ (नगस्वरूपिणी । प्रमाणिका) मेघश्यामश्रीमन्नेमे ! विद्युन्मालावन्मां मुक्त्वा । का ते शोभा भूभृच्छृङ्गे, राजीमत्येत्युक्तो जीयाः ॥३॥ (विद्युन्माला) वैतालीयं यथा गुरौ स्यादौपच्छन्दसकं श्रितेऽक्षरेऽग्रे ।। अपि मिथ्यादृग् तथा सुदृग् स्यात्त्वदुत(क्त)तत्त्वे संश्रिते जिनेन्द्र ॥४॥ (औपच्छन्दसकम्) वक्त्रसुधाभीशु(षु)स्तेऽधीश ! स्फीतमुदे नो नव्यः कस्य । यः सततं निर्दोषासङ्घस्त्यक्तकलङ्कः पद्मोल्लासी ॥५।। (वक्त्र) किल सकलां मुखलक्ष्मी, जिन ! जयिनी तव वीक्ष्य । भजति भिया शशिलेखा, गुरुगिरिशालिकदुर्गम् ॥६॥ (शशिलेखा) तव पादैः श्रितसर्वसमत्वैर्धरयाऽऽधिक्यमवापि दिवाऽपि । आपातिलका (आपातलिका )तोऽधिकला किं तैरपा (रपरा )न्तिकयेश ! न लेभे ॥७॥ (आपातलिका - अपरान्तिका) भिन्दत्युद्धतमोहतमिश्रं, गोभि सितविष्टपभावे । स्वामिस्तेऽभ्युदितेऽपि मुखेन्दौ, चित्रं शोषमियति भवाब्धिः ।।८॥ (उद्धत) रुक्मवतीश ! क्षमाभृति शकैर्जन्ममहे ते चम्पकमाला । न्यासि मुदा कण्ठे त्रिदशस्त्रीलोचनभृङ्गस्मेरितमोदाः ॥९॥ (रुक्मवती । चम्पकमाला) १. पाठांतरम् - स्तुत्वा कुर्वे गिरस्तथ्या, पथ्या वक्त्रविनिर्गताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98