Book Title: Anusandhan 2003 04 SrNo 23
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
27
April-2003
यैस्तव स्तवनकर्मणि वाणी, स्वागताघततिभिर्विनियुक्ता । ते भवन्ति भवनाधिपतित्वं, प्राप्य नाथ ! जगति स्तवनीयाः ॥२०॥ (स्वागता) भवदा ददतां प्रबोधितां ध्वनिना दत्तहरित्प्रतिश्रुताम् । अमृतप्रदकेन निन्यिरे, मुदिरेणेव रयेण विस्मयम् ॥२१॥ (प्रबोधिता) मुक्ताफलेन जिनेन्द्र ! यादवक्षोणीन्द्रवंशाग्रमलंकरिष्णुना । निस्त्रासनैर्मल्यवता कृतस्त्वया, कस्को न दृग् मार्ग[य]ते न मोदभाग् ।।२२।।
(इन्द्रवंशामिश्र-उपजाति) चलन्महीरत्नमयध्वजां चलच्छलान्नरीनति जगत्पते ! तव । यशस्ततिर्विष्टपदिष्टविस्मया, सुतुङ्गवंशस्थनटीव सर्वदा ॥२३॥ (वंशस्थ) भक्तिसस्पर्धवर्धिष्णुसत्संमदा, नाथ ! जज्ञे जनालीनमन्मौलिका । तावकीनाङ्घ्रिपद्माग्रजाग्रन्नखप्रोन्मिष ज्ज्योतिषां श्रेणिभिः स्त्रग्विणी ॥२४॥
(स्रग्विणी) द्रुतविलम्बितभावविवर्जिता, सकलजन्तुहिता गतमत्सरा । जयतु ते युगपज्जनकोटिहत्प्रभवसंशय[सं]हरिणीश ! वाक् ॥२५॥
(द्रुतविलम्बित) वरजाङ्गुलीव जिन ! यच्छुतिषु, प्रमिताक्षराऽपि तव गीरविशत् । तरसा ततोऽनशदशेषमपि, स्फुटदर्पदर्पकमहाहिविषम् ॥२६॥ (प्रमिताक्षरा) प्रिय ! भूषय मां भव माऽभिमुखः, पारितोऽट कलंकय मा स्वबलम् । इतिवाक्यमिदं श्रवणेऽप्यवहनवधीश ! रयाद्भवता मदनः ॥२७॥ (तोटक) नरेन्द्रान्वयोद्भूतनिधूतदोषप्रभूतप्रभावप्रभो ! सत्कलाब्धे ! । विदीकृतोद्यन्मनोभूभुजङ्ग !, प्रयातं शिवं कैर्न हित्वा नमद्भिः॥
(भुजङ्गप्रयात) प्रमुदितवदनाः प्रभाभासुराः प्रणयभरभृताः सुपर्वाङ्गनाः ।। भवति नतिकृतां जनानां विभो ! वदति दिवि सदाशिषः शंपुषः ॥२९॥ (प्रभा)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98