Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३६२
बृहत्कल्प-छेदसूत्रम् -३-६/१९७ तस्य द्वौ दोषी - एकः प्राणातिपातदोषो द्वितीयो मृषावाददोष इति । 'तत्रापि च' अभ्याख्याने प्राणातिपाते वा कृतेऽपि 'एको वा' अवमरालकः 'एको वा' रानिको यदि अप्रसङ्गी भवति तदा न प्रायश्चित्तवृद्धिः । किमुक्तं भवति ? -यदि अवमरात्निकोऽभ्याख्यानं दत्त्वा न निकाचयति यो वाऽभ्याख्यातः सोऽपि न रुष्यति तदा न प्रायश्चित्तवृद्धिः । अथाभ्याख्याता भूयो भूयः समर्थयति इतरोऽपि भूयो भूयो रुष्यति तदा प्रायश्चित्तवृद्धि। एवं दर्दुरविषयः प्रस्तारो भावितः । शुनकसर्प- मूषकविषया अपि प्रस्तारा एवमेव भावनीयाः ॥
गतः प्राणातिपातप्रस्तारः । सम्प्रति मृषावादा ऽदत्तादानयोः प्रस्तारमाह
[भा. ६१४२ ] मोसम्म संडीए, मोयगगहणं अदत्तदानम्मि । आरोवणपत्थारो, तं चैव इमं तु नाणतं
वृ- मृषावादे सङ्घडीविषयं निदर्शनम् । अदत्तादाने मोदकग्रहणम् । एतयोर्द्वयोरप्यारोपणायाः प्रायश्चित्तस्य प्रस्तारः स एव मन्तव्यः । इदं तु 'नानात्वं' विशेषः ।।
[भा. ६१४३] दीन-कलुणेहि जायति, पडिसिद्धो विसति एसणं हणति । पति मुहप्पियाणिय, जोग-तिगिच्छा-निमित्ताई ।।
1
वृ- कस्यामपि सङ्घड्याम कालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ ततो मुहूर्तान्तरे रत्नाधिकेनोक्तम्- ब्रजामः सङ्खड्याम्, इदानीं भोजनकालः सम्भाव्यते । अवमो भणति-प्रतिषिद्धोऽहं न व्रजामि । ततोऽसौ निवृत्त्याऽऽचार्यायेदमालोचयति, यथा-अयं दीन- करुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति, एषणां च 'हन्ति' प्रेरयति, अथवा एष गृहं प्रविद्ये मुखप्रियाणि योग - चिकित्सा-निमित्तानि जल्पति । एवंविधमृषावादवादं वदतः प्रायश्चित्तप्रस्तारो भवति ।। [ मा. ६१४४ ] वच्चइ भणाइ आलोय निकाए पुच्छिए निसिद्धेय । साहु गिहि मिलियसव्वे, पत्थारो जाव वदमाणे ॥
[ मा. ६१४५ ] मासो लहुओ गुरुओ, चउरी लहुग य होंति गुरुगा य । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ गाथाद्वयमपि गतार्थम् ॥ अथादत्तादाने मोदकग्रहणदृष्टान्तं भावयति[ भा. ६१४६ ] जा फुसति भाणमेगो, बितिओ अन्नत्थ लङ्कृते ताव | लद्धूण नीति इयरो, ते दिस्स इमं कुणति कोई ॥
वृ- एकत्र गेहे भिक्षा लब्धा, सा चावमेन गृहीता । यावद् असौ 'एकः' अवमरालिको भाजनं 'स्पृशति' सम्मार्ष्टि तावद् 'द्वितीयः' रत्नाधिकः 'अन्यत्र' सङ्घड्यां लड्डुका लब्धवान्, लब्ध्वा च निर्गच्छति । 'इतरः पुनः' अवमः 'तान्' मोदकान् ध्ष्टवा कश्चिदीष्यालुरिदं करोति ॥
किम् ? इत्यत आह
[ भा. ६१४७]
[भा. ६१४८]
वच्चइ भणाइ आलोय निकाए पुच्छिए निसिद्धे य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे ॥ मासो लहुओ गुरुओ, चउरो लहुगा य होंति गुरुगाय । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥
वृ- " वच्चइ "त्तिस निवृत्त्य गुरुसकाशं व्रजति । आगम्य च भणति आलोचयति-रत्नाधिकेनादत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500