Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४०८
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ भा.६३६७] जुन्नेहिं खंडिएहि य, असव्वतनुपाउतेहिं न यनिच्छं।
संतेहिं वि निग्गंथा, अचेलगा होति चेलेहिं॥ वृ-एवं 'जीर्णैः' पुराणैः, 'खण्डितैः' छिन्नैः, 'असर्वतनुप्रावतैः' स्वल्पप्रमाणतया सर्वस्मिन् शरीरेऽप्रावृतैः प्रमाणहीनरित्यर्थः, न च नित्यं सदैव प्रावृतैः किन्तु शीतादिकारणसद्भावे, एवंविधैश्चेलैः सद्भिरपि विद्यमानैरपि निर्ग्रन्थाअचेलका भवन्ति ।।अनपराभिप्रायमाशङ्कय परिहरति[भा.६३६८] एवं दुग्गत-पहिता, अचेलगा होति ते भवे बुद्धी।
ते खलु असंततीए, घरेति न तु धम्मबुद्धीए॥ कृ-यदिजीर्ण-खण्डितादिभिर्वस्त्रप्रावृतैः साधवोऽचेलकास्तत एवं दुर्गताश्च-दरिद्राः पथिकाचपान्था दुर्गत-पथिकास्तेऽपिअचेलका भवन्तीति 'ते' तव बुद्धि स्यात्तत्रोच्यते-'ते खलु'दुर्गतपथिकाः असत्तया' नव-व्यत-सदशकादीनांवस्त्रणामसम्पत्त्यापरिजीर्णादीनिवासांसिधारयन्ति, न पुनर्धर्मबुद्धया, अतो भावतस्तद्विषयमूर्छापरिणामस्यानिवृत्तत्वानेते अचेलकाः; साधवस्तु सति लाभेमहाधनादीनि परिहत् जीर्ण-खण्डितादीनिधर्मबुद्धयाधारयन्तीत्यतोऽचेला उच्यन्ते। यद्येवमचेलास्ततः किम् ? इत्याह[भा.६३६९] आचेलको धम्मो, पुरिस्स यपच्छिमस्स य जिनस्स।
मज्झिमगाण जिनानं, होति अचेलो सचेलो वा ।। वृ-अचेलकस्य भावआचेलक्यम्, तदत्रास्तीति आचेलक्यः, अघ्रादेराकृतिगणत्वादप्रत्ययः। एवंविधो धर्म पूर्वस्य च पश्चिमस्य च जिनस्य तीर्थे भवति । मध्यमकानां तु जिनानामचेलः सचेलो वा भवति ॥ इदमेव भावयति[भा.६३७०] पडिमाए पाउता वा, नऽतिकमते उमज्झिमा समणा।
पुरिम-चरिमाण अमहद्धणा तु मिन्ना इमे मोत्तुं। पृ-'मध्यमाः' मध्यमतीर्थकरसत्काः साधवः प्रतिमया वा' नग्नतया 'प्रावृता वा' प्रमाणातिरिक्त-महामूल्यादिभिर्वासोभिराच्छादितवपुषोनातिकामन्ति भागवतीमाज्ञामितिगम्यते। पूर्वचरमाणांतु प्रथम-पश्चिमतीर्थकरसाधूनां अमहाधनानि स्वल्पमूल्यानि भिन्नानिच' अकृत्स्नानि, प्रमाणोपेतान्यदशकानि चेत्यर्थः, परमिमानि कारणानि मुक्त्वा ।। तान्येवाह[मा.६३७१] आसज्ज खेत्तकप्पं, वासावासे अभाविते असहू।
काले अद्धाणम्मि य, सागरितेने व पाउरणं ।। वृ-क्षेत्रकल्पं देशविशेषाचारमासाद्याभिन्नान्यपि प्राब्रियन्ते, यथा सिन्धुविषये ताशानि प्रावृत्य हिण्ड्यते । वर्षावासे वा वर्षाकल्पं प्रावृत्य हिण्डयते । 'अभावितः' शैक्षः कृत्स्नानि प्रावृतो हिण्डते यावद् भावितो भवति ।असहिष्णुः शीतमुष्णं वा नाधिसोढुंशक्नोति ततः कृत्स्नं प्रावृणुयात्। 'काले वा' प्रत्यूषे भिक्षार्थं प्रविशन्प्रावृत्य निर्गच्छेत् । अध्वनि वा प्रावृता गच्छन्ति। यदि सागारिकप्रतिबद्धप्रतिश्रये स्थितास्ततः प्रावृताः सन्तः कायिकादिभुवं गच्छन्ति । स्तेना वा पथि वर्तन्ते तत उत्कृष्टोपधिं स्कन्धे कक्षायां वा विण्टिकां कृत्वाउपरि सर्वाङ्गीणंप्रावृता गच्छन्ति। एतेषु कारणेषु कृत्स्नस्योपधेः प्रावरणं कर्तव्यम् ॥ तथा[भा.६३७२] निरुवहय लिंगभेदे, गुरुगा कप्पति तुकारणजाए।
गेलन लोय रोगे, सरीरवेतावडितमादी ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500