Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1457
________________ ४०६ बृहत्कल्प-छेदसूत्रम् -३-६/२१५ -अथवा य एष प्रस्ततशास्त्र प्रलम्बादिकः 'बहधा' अनेकविधः कल्पः समाख्यातः तस्य 'षट्स्थाना' षट्प्रकारा स्थितिर्भवति। स्थितिरिति मर्यादा इति चैकार्थी शब्दौ।। भूयोऽपि विनेयानुग्रहार्थं स्थितेरेवैकार्थिकान्याह[भा.६३५६] पतिद्वा ठावणा ठाणं, निविसमाणे तहेव निबिडे। अवट्ठाणं अवत्था य, एकट्ठा चिट्ठणाऽऽतिय।। वृ-प्रतिष्ठास्थापना स्थानं व्यसथासंस्थिति स्थितिअवस्थानम् अवस्थाच, एतान्येकार्थिकानि पदानि । तथा “चिट्ठणं" ऊर्ध्वस्थानम् आदिशब्दाद् निषदनं त्वग्वर्तनं च, एतानि त्रीण्यपि स्थितिविशेषरुपाणि मन्तव्यानि॥साच कल्पिस्थिति षोढा, तद्यथा[भा.६३५७] सामाइए य छेदे, निव्विसमाणे तहेव निविटे। जिनकप्पे थेरेसुय, छव्विह कप्पट्टिती होति।। सामायिकसंयतकल्पस्थितिछेदोपस्थापनीयसंयतकल्पस्थिति निर्विशमानकल्पस्थितितथैव निर्विष्टकायकल्पस्थिति जिनकल्पस्थिति स्थविरकल्पस्थितिश्रचेति षड्विधा कल्पस्थितिः ।। अथैनामेव यथाक्रमं विवरीषुः प्रथमतः सामायिककल्पस्थिति विवृणोति[भा.६३५८] कतिठाण ठितो कप्पो, कतिठाणेहिं अद्वितो। वुत्तो धूतरजो कप्पो, कतिठाणपतिद्वितो। वृ-यः किल 'धुतरजाः' अपनीतपापकर्मासामायिकसाधूनां कल्पः' आचारो भगवद्भिरुक्तः स कतिषु स्थानेषु स्थितः ? कतिस्थानप्रतिष्ठितश्चोक्तः? ।। सूरिराह[मा.६३५९] चउठाणठिओ कप्पो, छहिं ठाणेहिं अट्टिओ। एसो धूयरय क्कप्पो, दसट्टाणपतिहिओ॥ वृ-चतुःस्थानस्थितः कल्पः, षट्सुच स्थानेष्वस्थितः । तदेवमेष धुतरजाः सामायिकसंयतकल्पो दशस्थानप्रतिष्ठितः, केषुचित् स्थित्या केषुचित् पुनरस्थित्या दशसु स्थानेषु प्रतिबद्धो मन्तव्य इत्यर्थः ॥ इदमेव व्यक्तीकरोति[भा.६३६०]चउहि ठिता छहिं अठिता, पढमा बितिया ठिता दसविहम्मि । वहमाणा निविसगा, जेहि वहं ते उ निविट्ठ ॥ पृ-'प्रथमाः' सूत्रकमप्रामाण्येन सामायिकसंयतास्तेचतुर्युस्थानेषु स्थिताः,षट्सुपुनरस्थिताः। गाथायांसप्तम्यर्थे तृतीया।येतु द्वितीयाः' छेदोपस्थापनीयसंयतास्तेदशविधेऽपि कल्पे स्थिताः। पश्चार्द्धन तृतीय-चतुर्थकल्पस्थित्योः शब्दार्थमाह- “वहमाणा" इत्यादि। ये परिहारविशद्धिक तपोवहन्ति तेनिर्विशमानकाः ।यैस्तुतदेव तपोव्यूढं ते निर्विष्टकायिका उच्यन्ते॥आह कानिपुनस्तानि चत्वारिषद्द्वा स्थानानि येषुसामायिकसंयता यथाक्रमंस्थिता अस्थिताश्च? इति अत्रोच्यते[भा.६३६१] सिजायरपिंडे या, चाउज्जामे य पुरिसजेट्टे य। कितिकम्मरस य करणे, चत्तारि अवट्ठिया कप्पा॥ वृ- “सिज्जातरपिंडे" त्ति “सूचनात् सूत्रम्" इति शय्यातरपिण्डस्य परिहरणं चतुर्यामः पुरुषज्येष्ठश्च धर्म कृतिकर्मणश्च करणम्। एते चत्वारः कल्पाः सामायिकसाधूनामप्यवस्थिताः । तथाहि-सर्वेऽपि मध्यमसाधवो महाविदेहसाधवश्व शय्यातरपिण्ड परिहरन्ति, चतुर्यामं च धर्ममनुपालयन्ति, 'पुरुषज्येष्ठश्च धर्म' इति कृत्वा तदीया अप्यार्यिकाश्चिरदीक्षिता अपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500