Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1469
________________ ४१८ बृहत्कल्प - छेदसूत्रम् - ३-६/२१५ नियमेन पडिक्कमणं, अतियारो होउ वा मा वा ।। वृ- 'गमनाऽऽगमने' चैयवन्दनादिकार्येषु प्रतिश्रयाद् निर्गत्य हस्तशतात् परतो गत्वा भूयः प्रत्यागमने, “वियारे" त्ति हस्तशतमध्येऽप्युच्चारादेः परिष्ठापने कृते, तथा 'सायं' सन्ध्यायां 'प्रातश्च' प्रभाते पूर्व-चरमाणां साधूनामतिचारो भवतु वा मा वा तथापि नियमेनैतेषु स्थानेषु प्रतिक्रमणं भवति । परः प्राह [भा. ६४२७] अतिचारस्स उ असती, ननु होति निरत्ययं पडिक्कमणं । न भवति एवं चोदग !, तत्य इमं होति नातं तु ॥ वृ- अतिचारस्य 'असति' अभावे ननु निरर्थकं प्रतिक्रमणं भवति । सूरिराह-हे नोदक ! 'एवं' त्वदुक्तं प्रतिक्रमणस्य निरर्थकत्वं न भवति' न घटते, किन्तु सार्थकं प्रतिक्रमणम् । तत्र च सार्थकत्वे इदं 'ज्ञातम्' उदाहरणं भवति ।। [भा. ६४२८] सति दोसे होअगतो, जति दोसो नत्थि तो गतो होति । बितियस्स हणति दोसं, न गुणं दोसं व तदभावा ॥ दोसं हंतूण गुणं, करेति गुणमेव दोसरहिते वि । ततियसमाहिकरस्स उ, रसातणं डिंडियसुतस्स ॥ [भा. ६४२९] [भा. ६४३०] जति दोसो तं छिंदति, असती दोसम्मि निजरं कुणई । कुसलतिगिच्छरसायणमुवनीयमिदं पडिक्कमणं ।। वृ- एगस्स रनो पुत्तो अईव वल्लहो । तेन चिंतियं अनागयं किंचि तहाविहं रसायणं करावेमि जेन मे पुत्तस्स कयाइ रोगो न होइ त्ति । विना सद्दाविया मम पुत्तस्स तिगिच्छं करेह जेन निरओ होइ । ते भति-करेमो । राया भणइ - केरिसाणि तुम्ह ओसहाणि ? । एगो भणइ-मम ओसहमेरिसजइ रोगो अत्थि तो उवसामेइ, अह नत्थि तं चैव जीवंतं मारेइ । बिइओ भणइ-मम ओसहं जइ रोगो अस्थि तो उवसामेइ, अह नत्थि तो न गुणं न दोसं करेइ । तइओ भणइ जइ रोगो अस्थि तो उवसामेइ, अह नत्थि तो वन रूवजोव्वण-लावत्रत्ताए परिणमइ, अपुव्वोय रोगोन पाउब्भवइ । एवमायन्त्रिऊण रा तइयविज्रेण किरिया कारिया । एवमिमं पि पडिकमणं जइ अइयारदोसा अत्थि तो तेसिं विसोहिं करेति, अह नत्थि अइयारो तो चारितंविसुद्ध करेइ अभिनवकम्मरोगस्स य आगमं निरुंभइ ।। अथाक्षरगमनिका प्रथमवैद्यस्यौषधेन 'सति दोषे' रोगसम्भवे उपयुज्यमानेन 'अगदः' नीरोगो भवति, यदि पुनर्दोषो नास्ति ततः प्रत्युत 'गदः' रोगो भवति । द्वितीयस्य तु वैद्यस्यीषधं 'दोष' रोगं हन्ति, 'तदभावात्' दोषाभावान्न गुणं न वा दोषं करोति ॥ तृतीयस्य तु दोषं हत्वा गुणं करोति, दोषरहितेऽपि च 'गुणमेव' वर्णादिपुष्टयभिनवरोगाभावात्मकं करोति । ततः 'तृतीयसमाधिकरस्य' तृतीयस्य वैद्यस्य रसायनं दण्डिकसुतस्य योग्यमिति कृत्वा राज्ञा कारितम् । एवं प्रतिक्रमणमपि यदि अतिचारलक्षणो दोषो भवति ततस्तं छिनत्ति, अथ नास्ति दोषस्ततोऽसति दोषे महतीं कर्मनिर्जरां करोति । एवं 'कुशलचिकित्सस्य' तृतीयवैद्यस्य रसायनेन 'उपनीतम्' उपनयं प्रापितमिदं प्रतिक्रमणं मन्तव्यम् ।। गतं प्रतिक्रमणद्वारम् । अथ मासकल्पद्वारमाहदुवहो य मासकप्पो, जिनकप्पे चेव धेरकप्पे य । एक्केक्को वि यदुविहो, अट्ठियकप्पो य ठियकप्पो ॥ [भा. ६४३१] वृ- द्विविधो मासकल्पः, तद्यथा- जिनकल्पे चैव स्थविरकल्पे च । पुनरेकैको द्विविधः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500