Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1468
________________ उद्देशकः ६, मूलं-२१५, [भा. ६४१९] ४१७ ततः 'आलोचित-प्रतिक्रान्तः' गुरूणामालोच्य प्रदत्तमिध्यादुष्कृतः संयतः शुद्धो भवति ॥ [भा.६४२०] छण्हं जीवनिकायाणं, अप्पज्झो उ विराहतो। आलोइय-पडिक्कतो, मूलच्छेजंतु कारए। वृषण्णां जीवनिकायानां “अप्पज्झो"त्ति स्ववशो यदि दर्पणाऽऽकुट्टिकया वा विराधको भवति तत आलोचित-प्रतिक्रान्तं तं मूलच्छेद्यं प्रायश्चित्तं कारयेत् । वाशब्दोपादानाद् यदि तपोऽर्हप्रायश्चित्तमापन्नस्ततः तपोऽर्हमेव दद्यात्, तत्रापि यद्मासलघुकादिकमापनस्तदेव दद्यात्। अथ हीनादिकं ददाति ततो दोषा भवन्तीति दर्शयति[भा.६४२१] जंजो उ समावन्नो, जं पाउग्गं व जस्स वत्थुस्स। तंतस्स उदायव्वं, असरिसदाने इमे दोसा॥ कृ'यत् तपोऽहं छेदार्ह वा प्रायश्चित्तं यः समापनः, यस्य वा वस्तुनः' आचायदिरसहिष्णु-प्रभृतेर्वा 'यत् प्रायश्चित्तं प्रायोग्यम् उचितंतत्तस्य दातव्यम्। अथासशम्-अनुचितंददातितत इमेदोषाः॥ [भा.६४२२], अपच्छित्ते य पच्छित्तं, पच्छित्ते अतिमत्तया। धम्मस्साऽऽसायणा तिव्वा, मग्गस्स य विराधना ॥ वृ-'अप्रायश्चित्ते' अनापद्यमानेऽपि प्रायश्चित्ते यः प्रायश्चित्तं ददाति प्राप्ते वा प्रायश्चित्ते यः 'अतिमात्रम् अतिरिक्तप्रमाणंप्रायश्चित्तं ददाति सः 'धर्मस्य' श्रुतधर्मस्य तीव्रामाशातनांकरोति, 'मार्गस्य च' मुक्तिपथस्य सम्यग्दर्शनादेः विराधनां करोति । किञ्च[भा.६४२३] उस्सुत्तं ववहरंतो, कम्मं बंधति चिक्कणं । संसारंच पवड्डेति, मोहनिजं च कुव्वती ।। वृ-'उत्सूत्रं सूत्रोत्तीर्णं राग-द्वेषादिना 'व्यवहरन्' प्रायश्चित्तं प्रयच्छन् ‘चिक्कणं' गाढतरंकर्म बध्नाति, संसारं च 'प्रवर्द्धयति' प्रकर्षेण वृद्धिमन्तं करोति, 'मोहनीयं च' मिथ्यात्वमोहादिरूपं करोति ।। इदमेव सविशेषमाह[भा.६४२४] उम्मग्गदेसणाए य, मग्गं विप्पडिवातए। परंमोहेन रंजिंतो, महामोहं पकुव्वती॥ वृ-'उन्मादिशनयाच सूत्रोत्तीर्णप्रायश्चित्तादिमाप्ररूपणया मार्ग' सम्यग्दर्शनादिरूपं विविधैः प्रकारैः प्रतिपातयति-व्यवच्छेदं प्रापयति । तत एवं परमपि मोहेन रजयन् महामोहं प्रकरोति। तथा च त्रिंशति महामोहस्थानेषु पठ्यते- “नेयाउयस्समग्गस्, अवगारम्भिवट्टई।" यतएवमतो न हीनाधिकं प्रायश्चित्तं दातव्यमिति ॥गतं ज्येष्ठद्वारम् । अथ प्रतिक्रमणद्वारमाह[भा.६४२५] सपडिक्कमणो धम्मो, पुरिमस्स इ पच्छिमस्स य जिनस्स। मज्झिमयाण जिनानं, कारणजाए पडिक्कमणं॥ वृ-'सप्रतिक्रमणः' उभयकालं षड्विधावश्यककरणयुक्तोधर्मपूर्वस्य पश्चिमस्य च जिनस्य तीर्थे भवति, तत्तीर्थसाधूनांप्रमादबहुलत्वात् शठत्वाच्च। मध्यमानातुजिनानां तीर्थे कारणजाते' तथाविधेऽपराधे उत्पन्ने सति प्रतिक्रमणं भवति, तत्तीर्थसाधूनामशठत्वात् प्रमादरहितत्वाच ।। अथास्या एव पूर्वार्द्ध व्याचष्टे[मा.६४२६] गमनाऽऽगमन वियारे, सायं पाओ य पुरिम-चरिमाणं । | 20/27] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500