Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४१३
उद्देशक : ६, मूलं-२१५, [भा. ६३९७] [भा.६३९७] तिक्खुत्तो सक्खित्ते, चउद्दिसिंजोयणम्मि कडजोगी।
दव्वस्स यदुल्लभया, जयणाए कप्पई ताहे ।। दृ-माथाद्वयंशय्यातरपिण्डवद्रष्टव्यम्।नवरम्आगाढे ग्लानत्वेक्षिप्रमेव राजपिण्डंगृह्णाति। अनागाढे तु त्रिकृत्वो मार्गयित्वा यदा न लभ्यते तदा पञ्चकपरिहाण्या चतुर्गुरुकप्राप्तो गृह्णाति। 'निमन्त्रणेतु' राज्ञानिर्बन्धेन निमन्त्रितो भणति-यदि भूयोनभणसिततोगृह्णीमो वयम् नान्यथा। अवमेऽशिवे चान्यत्रालभ्यमाने राजकुलं वा नाशिवेन गृहीतं ततस्तत्र गृह्णाति । राजद्विष्टे तु अपरस्मिन् राज्ञि कुमारे वा प्रद्विष्टे बोधिकम्लेच्छभये वा राज्ञो गृहादनिर्गच्छन् गृह्णीयात् ।।
गतं राजपिण्डद्वारम् । अथ कृतिकर्मद्वारमाह[भा.६३९८] कितिकम्मं पि य दुविहं, अब्भुट्ठाणं तहेव वंदनगं।
समणेहि य समणीहि य, जहारिहं होति कायव्वं ॥ वृ-कृतिकर्मापि च द्विविधम्-अभ्युत्थानं तथैव वन्दनकम् । एतच द्विविधमपि तृतीयोद्देशके सविस्तरं व्याख्यातम् । उभयमपिच श्रमणैः श्रमणीभिश्च यथार्ह यथारलाधिकंपरस्परं कर्तव्यम्। तथा श्रमणीनामयं विशेषः[मा.६३९९] सव्वाहि संजतीहिं, कितिकम्मं संजताण कायव्वं ।
पुरिसुत्तरितो धम्मो, सव्वजिनानं पितित्थम्मि। वृ-सर्वाभिरपि संयतीभिश्चिरप्रव्रजिताभिरपि संयतानां तद्दनिदीक्षितादीनामपि कृतिकर्म कर्तव्यम् । कुतः ? इत्याह-'सर्वजिनानामपि' सर्वेषामपि तीर्थकृतां तीर्थे पुरुषोत्तरो धर्म इति ।। [भा.६४००] तुच्छत्तणेण गव्बो, जायति न य संकते परिभवेणं ।
अनो वि होज्ज दोसो, थियासुमाहुजहज्जासु॥ कृ-स्त्रियाः साधुना वन्धमानायास्तुच्छत्वेनगर्वोजायते।गर्विताच साधुंपरिभवबुध्या पश्यति। ततः परिभवेन 'न च' नैव साधोः 'शङ्कते' बिभेति । अन्योऽपि दोषः स्त्रीषु 'माधुर्यहार्यासु' मार्दवग्राह्यासु वन्द्यमानासु भवति, भावसम्बन्ध इत्यर्थः ।। [भा.६४०१] अवि य हु पुरिसपणीतो, धम्मो पुरिसो य रखिउं सत्तो।
लोगविरुद्धं चेयं, तम्हा समणाण कायव्वं ।। वृ-'अपिच इतिकारणान्तराभ्युच्चये।पुरुषैः-तीर्थकर-गणधरलक्षणैःप्रणीतः पुरुषप्रणीतो धर्म । पुरुष एव च तं धर्म रक्षितुं' प्रत्यनीकादिनोपद्रूयमाणं पालयितुं शक्तः । लोकविरुद्धं च 'एतत् पुरुषेण स्त्रिया वन्दनम् । तस्मात् श्रमणानां ताभिः कर्तव्यम्॥
गतंकृतिकर्मद्वारम् । अथ व्रतद्वारमाह[मा.६४०२) पंचायामो धम्मो, पुरिमस्स य पच्छिमस्स य जिनस्स ।
मज्झिमगाण जिनानं, चाउजामो भवे धम्मो।। वृ-पञ्च यामाः-व्रतानि यत्रस पञ्चयामः, “दीर्घ-हस्वौ मिथो वृत्तौ" इतिप्राकृतलक्षणवशात् चकारस्य दीर्घत्वम् । एवंविधो धर्म पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां पुनश्चतुर्यामो धर्मो भवति, मैथुनव्रतस्य परिग्रहव्रत एवान्तर्भावविवक्षणात् ॥
कुत एवम् ? इति चेद् उच्यते[भा.६४०३] पुरिमाण दुब्बिसोझो, चरिमाणं दुरनुपालओ कप्पो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500