Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३९६
बृहत्कल्प - छेदसूत्रम् - ३-६/२१३ नैतावत् समं तुलति । स प्राह-एकेन संवत्सरेण हीन प्रयच्छतुः तदपि प्रतिषेधनीयः । ततो ब्रूयात्द्वाभ्यां संवत्सराभयां हीन दत्त; तदपि निषेध्यः । एवं तावद् विभाषा कर्तव्या यावद् 'एकेन दिवसेन कृतोऽ नया दर्मस्तं प्रयच्छत' ततो वक्तव्यम्-नाभ्यधिकं दद्मः किन्तु यावत् तव गृहीतं मुहूर्तादिकृतेन धर्मेण तोल्यमानं समं तुलति तावत् प्रयच्छामः । एवमुक्ते यदि तोलनाथ ढीकते तदा विद्यादिभिस्तुला स्तम्भनीया येन क्षणमात्रकृतेनापि धर्मेण सह न समं तोलयतीति । धर्मतोलनं च धर्माधिकरणिक नीतिशास्त्रमिद्धमिति ततोऽवसातव्यम् । अथासौ क्षणमात्रकृतस्यापि धर्मस्यालाभात् तपो ग्रहीतुं नेच्छेत् ततो वक्तव्यम् एषा वणिग्न्यायेन शुद्धा ॥ स प्राह-कः पुनर्वणिग्न्यायो येनैषा शुद्धा क्रियते ? साधवो ब्रुवते
[ भा. ६३०९ ]
वाणाऽऽभरणाणि य, सव्वं छड्डेउ एगवत्थेणं । पोतम्मि विवन्नम्मिं, वाणितधम्मे हवति सुद्धो ॥
वृ- यथा कोऽपि वाणिजः प्रभूतं ऋणं कृत्वा प्रवहणेन समुद्रमवगाढः, तत्र 'पोते' प्रवहणे विपन्ने आत्मीयानि परकीयानि च प्रभूतानि वस्त्राण्याभरणानि चशब्दात् शेषमपि च नानाविधं क्रयाणकं सर्वं 'छर्दयित्वा' परित्यज्य 'एकवस्त्रण' एकेनैव परिधानवाससा उत्तीर्ण 'वणिग्धमें' वणिग्न्याये 'शुद्धो भवति' न ऋणं दाप्यते । एवमियमपि साध्वी तव सत्कमात्मीयं च सारं सर्वं परित्यज्य निष्कान्ता संसारसमुद्रादुत्तीर्णा इति वणिग्धर्मेण शुद्धा, नधनिका ऋणमात्मीयं याचितुं लभन्ते, तस्माद् न किञ्चिदत्र तवाभाव्यमस्तीति करोत्विदानीमेषा स्वेच्छया तपोवाणिज्यम्, पोतपरिभ्रष्टवणिगिव निऋणो वाणिज्यमिति ।। सम्प्रत्युपसंहारव्याजेन शिक्षामपवादं चाह
[भा. ६३१०] तम्हा अपरायत्ते, दिक्खेज्ज अनारिए य वज्जेज्जा । अद्धा अनाभोगा, विदेस असिवादिसू दो वी।।
वृ- यस्मात् परायत्तदीक्षणेऽनार्यदेशगमने चैते दोषास्तस्मादपरायत्तान् दीक्षयेत् अनार्यांश्च देशान् बोधिक- स्तेनबहुलान् वर्जयेत् । अत्रैवापवादमाह - "अद्धाण" त्ति अध्वानं प्रतिपन्नस्य ममोपग्रहमेते करिष्यन्तीति हेतोः परायत्तानपि दीक्षयेत्, यदि वाऽनाभोगतः प्रव्राजयेत्, विदेशस्था या स्वरूपमजानाना दीक्षयेयुः । अशिवादिषु पुनः कारणेषु "दो वि"त्ति 'द्वे अपि' परायत्तदीक्षणाऽ नार्यदेशगमने अपि कुर्यात् । किमुक्तं भवति ? -अशिवादिषु कारणेषु समुपस्थितेषु परायत्तानपि गच्छोपग्रहनिमित्तं दीक्षयेत्, अनार्यानपि च देशान् विहरेदिति ॥
मू. (२१४) छ कप्पस्स पलिमंथू पन्नत्ता, तं जहा कोक्कुइए संजमस्स पलिमंधू 9 मोहरिए सच्चवयणस्स पलिमंधू २ चक्खुलोलए इरियावहियाए पलिमंधू ३ तिंतिनिए एसणागोवरस्स पलिमंधू ४ इच्छालोभए मुत्तिमग्गस्स पनिमंधू ५ भिञ्जानियाणकरणे मोक्खमग्गस्स पलिमंधू ६ सव्वत्थ भगवता अनियाणया पसत्था ||
- अस्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा. ६३११]
दप्पेण जो उ दिक्खेति एरिसे एरिसेसु वा विहरे ।
तत्थ धुवो पलिमंथी, को सो कतिभेद संबंधो ॥
वृ- 'दर्पेण' कारणमन्तरेण य आचार्य 'ईशान्' परायत्तान् दीक्षयति, यो वा 'ईद्दशेषु' अनार्येषु देशेषु दर्पतो विहरति, तत्र 'ध्रुवः' निश्चितोऽवश्यम्भावी परिमन्थः, अतः कोऽसौ कतिभेदो वा परिमन्थः ? इत्याशङ्कानिरासाय प्रस्तुतसूत्रारम्भः । एष सम्बन्धः ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500