Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ६, मूलं-२१४, [भा. ६३४१]
४०३ वृ.अध्वनि स्तेनानां सिंहादीनां वा भयादप्रेक्षमाण इतश्चेतश्च विलोकमानोऽपिव्रजेत् । यदि वाअध्वनि गच्छन् सार्थिकानाम् आयत्तिकानांवा सार्थचिन्तकानां धर्मं कथयति येनतेआवृत्ताः सन्तो भक्तपानाधुपग्रहं कुर्युः । अथवा विद्या काचिदभिनवगृहीता सा ‘मा विस्मरिष्यति' इति कृत्वा परिवर्तयन्ननुप्रेक्षमाणो वा गच्छेत् । 'आदिश्रुतं' पञ्चमङ्गलं तद्वा चौरादिभये परावर्तयन् व्रजेत् । खेदो नाम' परिश्रमः तेन आतुरीभूतो भयाद्वा सम्भ्रान्त ईर्यायामुपयुक्तो न भवेदपि । "अनाभोग"त्ति विस्मृतिवशात् सहसा वा नेर्यायामुपयोगं कुर्यात् ।। [भा.६३४२] संजोयणा पलंबातिगाण कप्पादिगोय अतिरेगो।
ओमादिए वि विहुरे, जोइजा जंजहिं कमति॥ वृ- अध्वनि गच्छन्नाहारादीनां संयोजनामपि कुर्यात् । प्रलम्बादीनां विकरणकरणाय पिष्पलकादिकमति रिक्तमप्युपधिं गृह्णीयाद् धारयेद्वा । अथवा परलिङ्गेन तानि ग्रहीतव्यानि ततः परलिङ्गमपि धारयेत् । कल्पाः-और्णिकादयस्तदादिकः आदिशब्दात् पात्रादिकश्च दुर्लभ उपधिरतिरिक्तोऽपि ग्रहीतव्यः । तदेवमध्वनि द्वितीयपदं भावितम् । एवम् अवमं-दुर्भिक्षं तत्र आदिशब्दाद् अशिवादिकारणेषु वा 'विधुरे' आत्यन्तिकायामापदि पञ्चविधं परिमन्थुमाकृत्य यद् यत्र द्वितीयपदं क्रमते तत्तत्र योजयेत् । एवं निदानपदं मुक्त्वा पञ्चस्वपि कौकुचिकादिषु परिमन्थुषु द्वितीयपदमुक्तम् ॥ आह-निदाने किमिति द्वितीयपदं नोक्तम् ? उच्यते-नास्ति । कुतः ? इति चेद् अत आह{भा.६३४३] जा सालंबणसेवा, तंबीयपदं वयंति गीयत्या।
आलंबनरहियंपुन, निसेवणं दप्पियं बेति॥ घृ. या 'सालम्बनसेवा' ज्ञानाधालम्बनयुक्ता प्रतिषेवा तां द्वितीयं पदं गीतार्था वदन्ति, आलम्बनरहितां पुनः 'निषेवणां' प्रतिषेवां दर्पिकांब्रुवते । तद्यालम्बनं निदानकरणे किमपिन विधते, “सव्वस्थ अनियाणया भगवयापसत्ये"ति वचनात् आह-भोगार्थ विधीयमानं निदानं तीव्रविपाकंभवतीति कृत्वामा क्रियताम, यत्पुनरमुनाप्रणिधानेनिदानं करोति-माममराजादिकुले उत्पन्नस्य भोगाभिष्वक्तस्य प्रव्रज्या न भविष्यतीत्यतो दरिद्रकुलेऽहमुत्पद्येयम्, तत्रोत्पन्नस्य भोगाभिष्वङ्गो न भविष्यति; एवं निदानकरणे को दोषः? सूरिराह[भा.६३४४] एवं सुनीहरो मे, होहिति अप्प त्ति तं परिहरति ।
हंदि! हुनेच्छंति भवं, भववोच्छित्तिं विमग्गंता ॥ कृ'एवम् अवधारणे।किमवधारयति? दरिद्रकुले उत्पत्रस्य मे ममात्माऽसंयमात् 'सुनिहरः' सुनिर्गमो भविष्यति, सुखेनैव संयममङ्गीकरिष्यामि इत्यर्थः; 'इति' ईशमपि यद् निदानं तदपि साधवः परिहरन्ते । कुतः ? इत्याह-'हन्दि!" इति नोदकामन्त्रणे।हुः इति यस्मादर्थे । हे सौम्य ! यस्माद् निदानकरणेन भवानां परिवृद्धिर्भवति, सर्वोऽपि च प्रव्रज्याप्रयत्नोऽस्माकं भवव्यवच्छित्तिनिमित्तम्, ततो भवव्यवच्छित्ति विविधैः प्रकारैर्गियन्तःसाधवो भवं नेच्छन्ति। अमुमेवार्थं एष्टान्तेन द्रढयति[भा.६३४५] जो रयणमणग्धेयं, विक्विजऽप्पेण तत्थ किं साहू।
दुग्गयभवमिच्छंते, एसोच्चिय होति दिलुतो।। वृ-यः 'अनर्यम्' इन्द्रनील-मरकतादिकरलम् अल्पेन स्वल्पमूल्येन काचादिना विक्रीणीयात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500