Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1453
________________ ૪૦૨ बृहत्कल्प-छेदसूत्रम् -३-६/२१४ मुक्त्वा ज्ञातव्यम्, तत्र द्वितीयपदं न भवतीत्यर्थः शेषेषु तु कौकुचिकादिषु यद् यत्र क्रमते तत् तत्रावतारणीयम् ॥ एतदेव भावयति[भा.६३३६] कडिवेयणमवतंसे, गुदपागऽरिसा भगंदलं वा वि । गुदखील सक्करा वा, नतरति बद्धासनो होउं ॥ वृ-कटिवेदना कस्यापि दुःसहा, 'अवतंसो वा पुरुषव्याधिनामको रोगो भवेत्, एवं गुदयोः पाकोऽशासि भगन्दरं गुदकीलको वा भवेत्, 'शर्करा' कृच्छ्रमूत्रको रोगः सवा कस्यापि भवेत, ततो न शक्नोति बद्धासनः 'भवितुं' स्थातुम् । एवंविधे ग्लानत्वेऽभीक्ष्णपरिस्पन्दनादिकं स्थानकौकुचिकत्वमपि कुर्यात् ॥ [भा.६३३७] उव्वत्तेति गिलाणं, ओसहकने व पत्थरे छुमति। वेवति य खित्तचित्तो, बितियपदं होति दोसुंतु॥ वृ-ग्लानम् 'उद्वर्तयति' एकस्मात् पार्श्वतो द्वितीयस्मिन् पार्वे करोति, 'औषधकार्ये वा' औषधदानहेतोस्तमेव ग्लानमन्यत्र सङ्क्राम्य भूप्तत्रैव स्थापयति, यस्तु क्षिप्तचित्तः सपरवशतया 'प्रस्तरान्' पाषाणान् क्षिपति वेपते वा, चशब्दात् सेण्टितं मुखवादित्रादिकं वा करोति । एतद् द्वितीयपदं यथाक्रमं 'द्वयोरपि शरीर-भाषाकौकुचिकयोर्भवति ॥ मौखरिकत्वेऽपवादमाह[भा.६३३८] तुरियगिलाणाहरणे, मुहरित्तं कुन्ज वा दुपक्खे वी। ओसह विजं मंतं, पेल्लिज्जा सिग्घगामि त्ति॥ वृ-त्वरितं ग्लानिमित्तमषधादेः आहरणे कर्तव्ये द्विपक्षे' संयतपक्षे संयतीपक्षेचमौखरिकत्वं कुर्यात् । कथम्? इत्याह-एष शीघ्रगामीअत औषधमानेतुं विद्या मन्त्रं वा प्रयोक्तुं "पेल्लिज"त्ति प्रेर्यताम्, व्यापार्यतामित्यर्थः ।। [भा.६३३९] अचाउरकज्जे वा, तुरियं वन वा वि इरियमुवओगो। विजस्स वा वि कहणं, भए व विस सूल ओमजे ।। वृ-अत्यातुरस्य वा-आगाढग्लानस्य कार्येत्वरितंगच्छेत्, 'नवाऽपि नैवेर्यायामुपयोगं दद्यात, वैद्यस्य वा कथनं धर्मकथां कुर्वन् गच्छेद् येन स आकृतः सम्यग्ग्लानस्य चिकित्सां करोति, भये वा मन्त्रादिकं परिवर्तयन् गच्छति, विषं वा केनापि साधुना भक्षितं तस्य मन्त्रेणापमार्जनं कुर्वन, विषविद्यावानवगृहीतातांपरिवर्तयन्गच्छति, शूलंवा कस्यापिसाधोरुद्धावतितदपमार्जयन् गच्छति । [भा.६३४०] तितिणिया वि तदट्ठा, अलब्ममाणे विदव्वतितिणिता। वेज्जे गिलाणगादिसु, आहारुवधी य अतिरित्तो॥ वृ- तस्य-ग्लानस्य उपलक्षणत्वाद् आचार्यादेश्वार्थाय 'तिन्तिणिकताऽपि' स्निग्धमधुराहारादिसंयोजनलक्षणाकर्तव्या। अलभ्यमानेवाग्लानप्रायोग्ये औषधादौ 'द्रव्यतिन्तिणिकता' 'हा! कष्टं न लभ्यते ग्लानयोग्यमत्र' इत्येवंरूपाकार्या । इच्छालोभे पुनरिदं द्वितीयपदम्-वैद्यस्य दानार्थं ग्लानार्थ वाआहार उपधिश्चातरिक्तोऽपि ग्रहीतव्यः,आदिशब्दाद् आचार्यादिपरिग्रहः, गणचिन्तको वा गच्छोपग्रहहेतोरतिरिक्तमुपधिंधारयेत्॥एवं यावनिदानपदंवर्जयित्वा शेषेषु सर्वेष्वपि ग्लानत्वमङ्गीकृत्य द्वितीयपदमुक्तम् । सम्प्रति तदेवाध्वनि दर्शयति[भा.६३४१] अवयखंतो व भया, कहेति वा सत्थिया-ऽऽतिअत्तीणं । विजं आइसुतं वा, केद भदा वा अनाभोगा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500